पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यप्रकरणम् ७] मिताक्षरासहिता । १८५ अजैकपादहिर्बुक्ष्यः पिनाकी चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च विशां पतिः । स्थाणुर्भवश्च भगवान् रुद्रास्त्वेकादश स्मृताः ॥ प्रेतेशरक्षोमध्ये तु मातृ स्थानं प्रकल्पयेत । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ वाराही चैव माहेन्द्री चामुण्डा गणसंयुता । निर्वतेरुत्तरे भागे गणेशायतनं विदुः ॥ वरुण स्योत्तरे भागे मरुतां स्थानमुच्यते । पवनः स्पर्शनो वायुरनिलो मारुतस्तथा । प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः । धटस्योत्तरभागे तु दुर्गामावाह येडुधः ॥ एतासां देवतानां तु स्वनाम्ना पूजनं विदुः । भूषावसानं धर्माय दत्वा चाध्यदिकं क्रमात् ॥ अध्यर्यादिपश्चादङ्गानां भूषान्तमुपकल्पयेत् । गन्धादिकाँ नैवेद्यान्तां परिचय प्रकल्पयेत् ॥' इति । अत्र च तुलाँ पताकाध्वजालंकृताँ चेिधाय तस्यामेह्यहीति मत्रेण धर्ममावाह्य धर्मायाध्यै कल्पयामि नम इत्यादिना प्रयोगेणाध्यैपाद्याचमनीयमधुपर्काचमनीयस्रानवस्रयज्ञोपवीताचमनीयमुकुटकट कादिभूषान्तं दत्त्वा इन्द्रादीनां दुर्गान्तानां प्रणवाचैः स्वनामभिश्चतुथ्र्यन्तैर्नमो न्तैरध्यौदिभूषान्तं पदार्थानुसमयेन दत्वा धर्माय गन्धपुष्पधूपदीपनैवेद्यादि दत्वा इन्द्रादीनां गन्धादीनि पूर्ववद्दद्यात् । गन्धपुष्पाणि च धटपूजायां रक्तानि कार्याणि । यथाह नारदः -‘रतैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः । अर्च येत्तु धर्ट पूर्वं ततः शिष्टांस्तु पूजयेत् ॥' इति । इन्द्रादीनां तु विशेषानभिधा नाद्यथालाभं रतैरन्यैर्वा पूजनमिति पूजाक्रमः ॥ एतच्च सर्व प्राङ्किवाकः कुर्यात् । यथोक्तम्—‘प्राड्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः । श्रुतवृत्तोपसंपन्नः शान्तः चित्तो विमत्सर ॥ सत्यसंधः शुचिर्दक्षः सर्वप्राणिहिते रत । उपोषितः शुद्ध वासाः कृतदन्तानुधावनः ॥ सर्वासां देवतानां च पूजां कुर्याद्यथाविधि ॥ तथा । ऋत्विग्भिश्चतुर्भिश्चतसृषु दिक्षु लौकिकाौ होमः कार्य । यथाह

  • चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः । आज्येन हविषा चैव समिद्भिर्हेम

साधनैः ॥ सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥’ प्रणवादिकां गायत्री मुच्चार्ये पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समेिदाज्यचरून्प्रत्येकमष्टोत्तरशतं जुहु यादित्यर्थः । एवं हवनान्तां देवपूजां विधायानन्तरमभियुक्तमर्थ वक्ष्यमाणम त्रसहितं पत्रे लिखित्वा तत्पत्रं शोध्य शिरोगतं कुर्यात् । यथाह-येदर्थम भियुक्तः स्यालिखित्वा तं तु पत्रके । मन्त्रेणानेन सहितं तत्कार्य तु शिरोगतम् ॥ मन्त्रश्चायम्–‘आदित्यचन्द्रावनिलोऽनलश्च द्यौभूमिरापो हृद्यं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥' इति । एतच्च धर्मावा हनादि शिरसि पत्रारोपणान्तमनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम् इमं मत्रविधिं कृत्स्नं सर्वदेव्येषु योजयेत् । आवाहनं च देवानां तथैव परि कल्पयेत् ॥’ इति । अनन्तरं प्राड़िवाको धटमामम्रयेत्–“धटमामन्नयेचैव विधिनानेन शास्त्रवित्’ इति स्मरणात् । ' मन्त्राश्च दर्शिताः–‘त्वं धट ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम् । धकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् ॥ धृतो १ निवेद्यान्तां परिचय ग-ध२ यं चार्थमभियुक्तः स्यात् घ