पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षिप्रकरणम् ५ ] मिताक्षरासहिता । १६५ तस्तु यथाकाम य यथाजाति । जातयो मूर्धव सिक्ताद्याः अनुलोमजाः प्रतिलोमजा साक्षिणो भवन्ति । एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् वर्णा ब्राह्मणाद्य तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याका साक्षिणो भवन्ति । एवं क्षत्रियादिष्वपि द्रष्टव्यम् तथा स्त्रीणां साक्ष्यं ख्रिय एव कुर्युः । यथाह्वमनुः (८॥६८)–‘स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति संभवे सवें मूर्धावसिक्तादयो ब्राह्मणादयश्च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणो भवन्ति उत्क्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहि तानामन्येषामपि साक्षित्वप्र तिपादनार्थमसाक्षिणो वक्तव्या ते च पञ्चविधा नारदेन दर्शिता असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधै भेदात्स्वयमुक्तिर्भूतान्त इत । वक पुनर्वचनात् असाक्षिण इत्यत आह श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजिताद्य असाक्षिणस्ते वचनान्नात्र हेतुरुदा हृतः ॥’ इति । तापसा वानप्रस्थ आदिशब्देन पित्रा विवदमानादीनां प्रह णम् । यथाह शङ्ख पित्रा विवदमानगुरुकुलवासिपरिवाजकवानप्रैस्थनिर्मन असाक्षिण दोषादसाक्षिणो दर्शिता स्तनाः साहसिकाश्चण्डा कितवा वञ्चैकास्तथा । असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते ॥’ इति । चण्डा कोपनाः । कितवा चूतकृत भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम्

  • साक्षिणां लिखितानां च निर्दिष्टानां च वादिना । तेषामेकोऽन्यथावादी भेदात्सर्वे

नै साक्षिण तथा स्वयमुक्तिस्वरूपं चोक्तम्—‘स्वयमुक्तिरनिर्दिष्ट स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स शाखेषु न स साक्षित्वमर्हति इति । मृतान्तरस्यापि लक्षणमुक्तम्-*योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तर येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेयूयमत्रार्थे साक्षिण इति तस्मिन्नर्थिनि प्रत्य ििर्थनि वा असति मृतेऽथै चानिवेदिते, संक्षी क कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृतान्तरैः साक्षी न भवति यत्र तु मुमूषुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविता अस्मिन्नर्थेऽमी साक्षिण इति तत्र मृतान्तरोऽपि साक्षी । यथाह नारद मृतान्तरोऽर्थिनि प्रेते मुमूर्युश्रावितादृते श्रावितोऽनातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्षी स्यात्षट्सु इन्त ॥ ६८ ६९ तानेतानसाक्षिणो दर्शयति स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः ।। ७० ।। तथा १ स्वयमुक्तिमृतान्तरम् घ. स्वयमुक्तः ख ग. ३ वधकास्तथा ग. ४ वादिनां इति सर्वत्र पाठः. -५ सर्वे असाक्षिणः घ ६ मुक्तिर्हि निर्दिष्टः ग. ७ साक्षित्वं कस्मिन्नर्थे ख. ८ साक्षात्स्यात् ख. ९