पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असाधारणव्य०मा०प्र०२] मिलाक्षरसहिता । १४३ नृपाधिकृतगमनं भवतीति । नारदेन पुनर्तृपाधिकृतैर्निर्णीतेऽपि व्यवहारे नृपगमनं भवतीत्युक्तम्-‘कुलानि श्रेणयश्चैव गणाश्चाधिकृता नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेषामुत्तरोत्तरम्’ इति । तत्रच नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः संपणे व्यवहारे निर्णीयमाने यद्यसैौ कुदृष्टवादी पराजितस्तदासौ दण्डयः । अथासौ जयति तदाधिकृताः सभ्या दण्ड्याः ॥ ३० ॥ बैलैव्र्यवहारदर्शिभिर्छष्टो व्यवहारः परावर्तते प्रबलदृष्टस्तु न निवर्तत इत्युक्तम् । इदानीं प्रबलदृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह बलोपेोधिविनिवृत्तान्व्यवहारान्निवर्तयेत् । स्रीनक्तमन्तरागारबहेि:शत्रुकृतांस्तथा ॥ ३१ ॥ बलेन बलात्कारेण उँपाधिना भयादिना विनिर्तृत्तान्निप्पन्नान्व्यवहारान्निवर्त येत् । तथा खीभिः । नक्त रात्रावस्रीभिरपि । अन्तरागारे गृहाभ्यन्तरे बहिग्र मादिभ्यः शत्रुभिश्च कृतान्व्यवहारान्निवर्तयेदिति संबन्धः ॥ ३१ ॥ असिद्धव्यवहारिण आह मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः । असंबद्धकृतचैव व्यवहारो न सिद्धयति ॥ ३२ ॥ अपिच । मत्तो मदनीयद्रव्येण । उन्मत्त उन्मादेन पञ्चविधेन वातपित्त श्लेष्मनिपातग्रहसंभवेनोपसृष्टः । आतों व्याध्यादिना । व्यसनमिष्टवियोर्गाऽनिष्ट ग्रासिजनितं दुःखं तद्वान्व्यसनी । बालो व्यवहारयोग्यः । भीतोऽरतिभ्यः । आदिग्रहणात्पुरराष्ट्रादिविरुद्धः ।–“पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विसर्जितः । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृत ॥’ इति मनुस्मरणात् । एतैयौजित कृतो व्यवहारो न सिद्धयतीति । अनिर्युक्तासंबद्धकृतोऽपि व्यवहारो न सिद्धय तीति संबन्धः । यत्तु स्मरणम्--'गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृष्ट त्ययोः । विरोधे तु मिथस्तेषां व्यवहारो न सिद्धयति ॥’ इति, तदपि गुरुशि ष्यादीनामात्यन्तिकव्यवहारप्रतिषेधपरं न भवति । तेषामपि कथंचिद्यवहारस्ये ष्टत्वात् । तथाहि-“शिष्यशिष्टिरवधेनाशक्तौ रजुवेणुविदलाभ्यां तनुभ्यामन्येन ऋन् राज्ञा शास्यः’ इति गौतमस्मरणात् । नोत्तमाङ्गे कथंचनेति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे ताडयति तदा स्मृतिव्य पेतेन मार्गेणाधर्षितः शिष्यो यदि राज्ञे निवेदयति तदा भवत्येव व्यवहार पदम् ॥ तथा–“भूर्या पितामहोपात्ता' इत्यादिवचनात्पितामहोपात्ते भूम्यादौ १ हीनवर्णानां संघातो गण :. २ नृपैः ग. ३ सोत्तरेति उत्तरश्चासौ सभ्यश्चति तत्स हितेन. स्वोत्तर ख . ४ सपणे उभयकारितपणसहिते. ५ वलोपधि घ. तत्रोपधिः कैतवं ६ उपधिना भयेन घ . ७ असंबन्धकृत: ख. ८ वियोगोऽनिष्टप्राप्तिस्तज्जनितं ख. ग अनियुक्तत्वेनाप्रेषितत्वेन प्रकृतव्यवहारासंबद्धो यस्तत्कृतः. १० शिष्टिः शिक्षा, अवधेन अताडनेन . ११ भूर्येति प्रकृताध्यायस्य १२१ तमः श्रोकः