पृष्ठम्:यतिराजविजयम्.pdf/98

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ यतिराजविजयमृ-नाटकमू को मेरुः कुचमण्डलस्य भुजयोः कोश्यन्तरे वल्लरी शैके चन्द्रकथाऽपि साहसपदे तस्याः स्मृतं चेन्मुखम् ॥ १४ || ( परितोऽवलोक्य, ) ह चित्रमेतत् | सस्मितमुखारविन्दाः सर्वकषनयनविभ्रमविशेषाः | 'घनकुचविनम्रमध्याः ककुभः पश्यामि चिन्तयन देवीम् || १५|| ( श्रुतिममिनीय ! किमेतत्तु कलनिर्ह्रादीकोऽपि शब्दः कर्णविवरं आह्लादयति ? (विमृश्य सहर्षम) मुखरमंजीरा देवी समागता स्यान । ( ततः प्रविशति सुनीतिमेसे गृहीत्वा गीतयाऽनुगम्यमाना सुमतिः ) सुम -हळा! अंअ उंतेस (इयधाँते) गीता --(सभयम ) देवि ! विरम, विरम | सुमतिरपि किं भरतशार्प विस्मरसि । सुम -(सभयम् ) अम्ब ! चिन्नाकुल नामानमपि जानामि । मन्वि ! अ|ार्येपुत्रस्य कथ५ात्मानं दर्शयामि, यः पुनरेवमतिकश्मले रथ्यांभसि अश्मानं पतितवान् । गीता --भद्र ! तम्य तादृशवर्धकीसंयोगी निरूप्यमाण', प्रवादमन्तरण परमात्मविदो न संभवति ; संभवेऽपि नम्य प्रायश्चित्तं पश्यामि । किन्तृ, विष्णुभक्तिरूपया भवत्यैव प्रायश्चित्तवान् भवति । सुनी --देवेि! भगवत्या वचनमनुपालयस्व (इनेि प्राद्यं, पतति) सुम -- (अधोमुखा बाष्प मुक्षति) सुनी - - ( सपरितोषम् ) सोऽयमभिषेकी महाराज्ञमनोरथसाम्राज्यस्य । गीता - (पाणिभ्यामश्रु प्रमार्जयन्ती मपुल कोट्रेदम) शीतलम्पशाँऽयमन्नराहाद मावेदयति | ' कुचयुगलभारनम्रः: -पा., 2. छत्से - Tło