पृष्ठम्:यतिराजविजयम्.pdf/50

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

给: विषयानुक्रममिका विषय: gBસંચા I, प्रस्तावन .... १-३६ (१) धर्मप्रबोधने नाटकानां स्थानम् (२) आध्यात्मिकनाटकानेि (३) प्रबोधचन्द्रोदयः - तस्य वैशिष्टये च (४) संकल्पसूर्योदयः - तस्य वैशिष्ट्धं च (५) यतिराबविजयन्-वरदाचार्याश्व (६) उलोके नाटकेऽस्मिन् केचन प्रघट्टः (७) इतरेषां मतानां निरूपणप्रक्रिया (८) तेषां खण्डनप्रक्रिया (९) श्रीमद्विशिष्टाद्वैतमतस्य वैशिष्टयम् (१०) सर्वेषां दर्शनानां स्वरूपसंग्रहः (११) नाटकेऽस्मिन् प्रधानो नावकः (१२) अत्र श्रधानो रसः (१३) पात्रपोषणम् (१४) ग्रन्थ कर्नुकालदेशादिविवरणम् (१५) व्याख्यानस्य परिचयः (१६) कृतज्ञताविष्करणम् । II, अभिनेयानां पात्राणां पट्टिका .... ... RS &ć. III. इतरेषां आध्यात्मिकनाटकानां पट्टिका ३९, ४०, ४१. IW. यतिराजविजयम्-नाटकम् (मूलम् Text) .. १-९६ w. यतिराजविजयच्याख्या • रत्रदीपिका (टिप्पणी च) .. १-३८. V1. शोकानुक्रमणिका «» ... i-ix. VII. व्याख्यानादुपलब्धाः पाठभेदाः • ... ix - xVIII. svigtig: - P. ....... ? -------9. IX. नाटकलक्षणानां समन्वयः .... .... 9--س-?%. X. उदाहुतानि - सुभाषितानि, लोकोक्तयश्व ... RーR?. XI. f&q"KäfRTT (GLossARY) ...8一炬。