पृष्ठम्:यतिराजविजयम्.pdf/44

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

36 कृतज्ञताऽऽविष्करणम् अस्य व्याख्यानम्यानुलेखनाय, मुद्रणाय च कृपया अनुमतेिं दतवद्वय: सहृदयतल्लजेभ्यः मद्रराष्ट्रराजकीयतालपत्रपरिशोधनालयप्रधानाध्यक्षेभ्यः असत्युहृद्वर्येभ्यः ब्रह्मश्री- T, चन्द्रशेखरदीक्षित (M. A. L. T.) महोदयेभ्यः विशिष्य कृतज्ञता निवेदनीया समस्त । सव्याख्यानस्यास्य ग्रन्थस्य मुद्रणय सर्वविधसैोकर्यसम्पादनेनानुगृहीतक्तां श्री. चे. अन्नारावु महाशयानां, भूतपूर्वाध्यक्षपदानां श्री. प. वें. रामानुजम्वामिमहोदयानां, अद्यतनाध्यक्षाणां श्री. जी. चेन्नारेड़ि महाशयानां च सर्वथाऽहमधमर्णः । तथैव सव्याख्यानस्यास्य ग्रन्थस्य मुद्रणे महदुष्कृतवतां सर्वेषां कृते हार्दी धन्यवादाः समर्प्यन्ते । अपि च प्रच्युतो भवेयं मदीयाद्धर्मात्, यदि विस्मरामि धन्यवादानपैयितुं श्री तिरुमल तिरुपति देवस्थान मुद्रणालय कार्यकरेभ्यस्सौम्येभ्य, विज्ञचूडामणये च तदधिपतये, येषां सम्पूर्णसहकारेणैवैवं सर्वाङ्गीणरमणीयोऽयं ग्रन्थो विमुद्रितो विराजते नितराम् । मानुष्यकसुलभेनानवधानेन निपतितान् दोषान् , निसर्गदयालवः सहृदयाः मर्पयेयुरिति, हंसक्षीरन्यायेन गुणमात्रास्वादनैकपरा भविष्यन्तीनि च निश्चित्य तेषां विषये करिष्यमाणज्ञश्च भवामि | श्रीवेङ्कटेश्वराच्यपरिशोधनालयः इति ਅੰ ਜ਼ਿੰ() ਕੁਸ਼ | निवेदयिता बुधवासरः r w K ति, कु.वे. न. सुदर्शनाचार्यः هذه ؟ من عامة