पृष्ठम्:यतिराजविजयम्.pdf/35

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 इति च, श्रीमद्यतिराजम्य प्रतापमहिमादयोऽभिवर्णिता एव । 'यद्यहम् - आत्मरामस्य मे किमेनिर्मनोन्याक्षेपैरिनि, मॅनिमथितः म्याम्: तदा, कुमक्सिमयैरफ्हृलविषयो वेदमैलि. क पदमादक्ष्यात ? तनम्नदनुमारिणी परमपुरुषार्थकथा, धर्मकथा च न कचितिष्ठति, स लजीवलोकमन्तापः स्यात् । तस्मादनेकजीवलोकसन्तापादेकसन्तापो वरम - इनि असदुद्योग एव श्रेयान्' इनि,

    • निशातनिश्शकठोरधरॊर्वलूय वेदप्रतिपक्षमूहैः ।

महोत्सवो विष्णुपदाश्रितानां मया विधेयी महतां जनानाम । " इनि च स्क्म्य उत्साहीद्योगै प्रकटयति भगवान् यनिराज स्क्यमेव । अनः, विभावानुभावसात्विकत्र्यभिचारिभावसामग्रीष्ममुल्लसितः म्थायी समुत्साहः, र्वीररमात्मना समाम्वाद्यते झनुभवरसिकैभवुकैरिति, अत्र वीर एव प्रधानी रसी विराजते नितराम । श्रीमति मूलमन्त्रण यतिराज गतम्समुत्साह, राज्ञ एव फलमद इांत निरूपितमेव । प्रतिनायकश्चात्र चार्वाकबैद्भादिसमुत्तभिनॊ मायावाद्येव । तर्निमश्च दर्षमात्सर्यचण्डवृत्तिविकथनन्वादयो धर्मा: परिपूर्ण एव । अत:, स धीरोद्वनः । तान् सर्वानप्यरानीन् निज - निपुण -मति - नी शिक्यादिभिर्नरम्य, मिथ्यादृष्टिविमोहिने राजान सइधर्मचारिण्था महिप्या सुमाया सुनीतिसहकारण संयोज्य अद्विनायं तत्पदवैभव पुनस्सम्प्रापयनिस्म वेदमैौलेः कृपमात्रप्रसन्नाचार्यो यतिर्मौर्वभैौमः । तस्य च अकुण्ठिनप्रयत्नप्रभावतः, भगवान् वेदमैौलिः, मम्राडभूदद्वितीयः- इतॆि सर्वमनवद्यम्।

    • tकीं रमोऽङ्गीकर्तव्यो वीरः शृङ्गार एव वा |

अङ्गमन्ये रमाः सर्वे कुर्यान्निर्वहणेऽद्भुतम् | इत्यादिना दशरूपकोक्तं नाटकलक्षणं च सम्यक् ममन्वीकृतम् । सुमतिवेदमैल्योः शृङ्गारः 'विप्रलम्भसम्ओगोभयात्मकः साधु परिपोषं नीतः। हाम्य - अद्रुत - रौद्रर्भीभत्स 1. विप्रलम्भो यथा - मलयपक्नो मर्मद्येही मधुब्रानिस्बनः श्रवणपरुषो क्षयर्षि स्फुलेिशमय शशी |