पृष्ठम्:यतिराजविजयम्.pdf/34

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2. उपरि च-- “त्रिदण्डकायायशिग्वैपर्वर्ति; प्रसादयन् पारमहंसलक्ष्मीम् । वैकुण्ठमारंपयितुं मुमुक्षन् संपानकारी यतिराज एषः । इति महाराजमुखतः, ' स एय क्लूि सकलपायण्डििमरपण्डचण्डकर; चरमाश्रमस्र्पी परमकारुणिको भगवदवनार: । तथाहि ----- स एष साक्षात्कृतकृष्णदत्तां निक्षेपविद्यां निरवद्यभूमें । गद्यात्मना कृष्णजनांपर्भौम्यां संवादरूपां विदधे दयाळु: । अति खल्वेवमितिहायश्च : यदुत, काणादशाक्यपापाडैम्रर्योधर्मी विलोपिनः । त्रिदण्डधारिणा पूर्व विष्णुना रक्षिता त्रयी ॥ इदानीं ह्य् एवायं म्यात् । अश्रद्वधानोऽपि, दिव्यशक्तयन्यथानुपपत्त्या ** स एवाय'मिति निश्चिनुयात् । इति धर्मम्य मुण्वतः, ' रामानुजभ्य मतःि - नीति - प्रतिभां - सत्त्व - समुत्साहसम्पदः समीक्ष्य इत्रिं सद्विद्यामुक्तः, ' साप्रति बाह्मकुदृष्ट्रिदुष्टसचिवपीडितो मदाज्ञापरिपालको वेदमैलिव्र्याकुलीभवति । तद्भवता तत्परिपालनं कर्तव्यम् ' इति, “ यदुत, तदनुगुणमतिनीति - सत्त्वसमुन्साहादिसहायसम्पर्दै दत्त्वा रामानुर्ज प्रहितवान् " इनि च कान्त्रीपूर्णलेखमुखत. रङ्गप्रिय - प्रियरङ्गनाममाग्भ्यां वाधूलदाशरथि - वात्स्यसुदर्शनाभ्याम्. 'निरवद्यनिखिलनीििवभवै रामानुजम्' इनि गीतामुखत:, सदृहनामकतन्त्रपालमुखतः, किं बहुना, प्रत्यर्थिभूतश्करमुखतश्च --

  • ' अतिमानुषोऽयमस्य प्रथयत्याकार एव महिमानम् । मलिलमिव मेरुमिन्धोर्निर्मलमन्तर्गतं महारत्नम् |

तदिदं अत्यद्भुतं ज्योतिः परैरनभिभवनीयमेव ।