पृष्ठम्:यतिराजविजयम्.pdf/14

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 उल्लोकं नाटकेऽस्मिन् केचन रमणीयाः प्रघट्टः वेदान्तस्य राज्ञः प्रभावमेवं वर्णयति कविः सूत्रधारमुखतः--- निजनिजमतिसिद्धं निह्नुवानं प्रपञ्चम् । विघटयति मयूखें: वेदरूपी विक्वान । " इति । नारदमुदितश्च -- ' 'सर्चम्यापि हित ब्रवीति समयाचारान करोति स्थिरान मायाजीवपरानय न सहते मानप्रतापीनतः । सम्मान्यम्सकलायु नीवियु महासत्त्वः स्थिराङ्गो युवा तस्मान्नेतृषु वेदमैलिसदृशो नान्योऽन्ति कश्चिन्नृपः || इति च । राज्ञध यतिराजप्रभावत: साम्राज्यलाभग्रैवं समुफ्वर्यते सँर्वैर्विलुप्तविषयः सचिवैः पुरस्तात् मम्यविचिन्त्य सचिवेन यनीश्वरण । सम्प्रापित: स्वफ्दवैभवमद्वितीयं सम्राडर्सीं खलु भविष्यति वेदमैलिः | इति । व्याख्यानविशेषाः । 1. वेदान्तस्य नायकधर्मा उच्यन्ते-सर्वस्येति । हितं · पुरुषार्थोपायम , समयावारान् - दर्शनधर्मान् । मायाकल्पितौ जीवपरी येषा तान्; मायया - काटेन, आजीव-जीवनम ! मानेषु • प्रमाणेषु ; मानः• क्षिप्तसमुन्नतेः, प्रतापः - प्रसिद्धिः | मानेन प्रतापेन च । नौतिषु । उपक्रम - उपसंहारादिन्यायविशेषेषु राजनीतिषु ! गुणान्तराभ्यामनभिभूतसत्त्वगुणो महामत्वः ; DBDDBBYS S DSSSSS SSS gKDDDDS DSLDDDLSS SEEEDDDB BDBDu tS लक्ष्यते । “नृन्-पुरुषान् मोक्षप्रदानेन पा" होनि दृाः । समयाबाराः • देशकूलधर्माचाराः ! एवं सर्वत्र शब्दतः, अर्थतः, तत्पर्यतश्च वेदान्तपरत्वं ऊद्दनीयम् । (ii)