पृष्ठम्:यतिराजविजयम्.pdf/127

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽङ्कः g तथा सति, ये यजन्त पितृन् देवान् ब्राह्मणान् सहुताशनन् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते | फले च तत एव लभन्त - इति, मद्वचने तिष्ठतम्ते न किञ्चित्कचिह्नयमस्ति । वेद -बाढम् । मम्यगुपदिष्टोऽस्मि; न केवलं मन्त्रार्थवदैध्यनादिविधिविषयतया • विधेरन्यथाऽनुपपत्त्या च तद्विधाता ईश्वरः सविभूतिकस्सिद्ध एव ; अपि तु, 'कमराध्यविष्णुवैभवज्ञानशून्यानां कमणि श्रद्धाजननाय तद्वैभवमुच्यते । इतिहा -यश्राधिकारं प्राणिरक्षणं भगवदभिमतमेव । '[वेदवि-मदभीप्सितमेवैतत् । इतिहा!-(पुरोऽवलोक्य, सानन्दम् ) अग्रन्ग्रस्तकलाचिकामधिवसन्नध्यात्मपीठस्थली माधूतामिलचामर; श्रुतिवधूहस्तै: ন্ধ্যাঙ্কফুর্তা: | अन्वास्योऽयमनादिकर्मवेिवशै रब्रह्मकीटं जनैः अस्तेि सस्मितमाशु मोक्षपदवीः श्रुण्वन् शुकोत्ताः कथाः ॥ किञ्च, कलचीं भृगारं कनकमुकुरें चामरलतों पताकां यच्चान्यमकलमिदमादाय चतुरॊः | 'झलङ्कुर्वसर्वाभरणरमणीयाङ्गलतिका भजन्त्येता देवं परदहरविद्यायभृतयः | पुराणम-( सहर्षम्) सुनीतिप्रेरितोऽस्मान् देवः पश्यति ! तत् , प्रणामः क्रियताम् । . कर्मान्तराराध्थ-पा० 2. कुण्डलितो भाग : अधिक: पाठ: ! *, अब्रह्मरुद्रं जनैः -प'• 4. अलङ्कर्वत्-पा०