पृष्ठम्:यतिराजविजयम्.pdf/107

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमेऽङ्कः & 8 शुक्ल -स्वमेव तावहूहि, अज्ञानरूपेयमविद्याचण्डाली ज्ञानरूपं ब्रह्म कर्थकारं शिरसि। गृहीत्वा ताडयति ? सन्या - (सकोधसंभ्रमें, शिखायां ब्रह्मसूत्रे च गृहीत्वा ) द्वैतपातालपतितधूर्तभला पनिस्ते दन्तखण्डर्न करोमि । (इति दण्डकमुद्यच्छति) शुङ्ग -- (सकोर्थ पश्यन) कथमेन सर्वाश्रमपरिभ्रष्ट गृह्वामि : न शिग्वा नीपवीतें च न स्पृहा चाम्य वससि । गळ एव गृहीत्वैनं पतिते पातयाम्यहम् !!।। १ ।। (इति गळे हठाद्गृहन, पुरोऽवलोक्य, सभयम) कथमिहैव राजा सम|- गच्छति । तदितो गच्छामि ! (इति तमाक्रोशान्तमेव अनुकर्षन् निष्क्रान्तः) ( ततः प्रविशति राजा देवी च ) राजा - (समन्तादवलोक्य सकौतुकम् ) देवि ! दीयनामिती दृष्टिः। सदर्य स्पृशन् करवॆ रागी कष्टकितगातलतेकायाः । पातुमेवेच्छति भास्वान् पझे मुखमेिव विकसि पद्मिन्याः ॥ २ ॥ राजा--( सामेिलार्ष देवीमुखें प३यति ) (नेपथ्ये) रे रे राजकुलवासिन: परिस्पन्दः ! सन्त्येवान्येऽपि लोके सकलबहुमतद्वैतविद्यावलेपः किं तैरर्द्धतन्धद्विरदमदमरुन्मात्रवित्रस्तचितै: । भाट्टप्राभाकरादिप्रतिभटसमयप्राणसर्वस्वहारी संप्राप्तः शंकरो'ऽर्थं कं नुं खलु वसति ब्रूत रामानुर्जी वः ।। ३ ॥ देवी -(तच्छृत्वा सभयॊत्कम्पम् ) कोऽसौ महाराक्षसः ’ ( इति समाकुला राजानमालिंगति } 1. दण्डमूलम-पा० 2. देव, पश्य पश्य -पा० 8. शङ्करोऽहं, कः खलु स वसति -यl०