पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
उत्तरमेघः ।

वचोभिर्ममापि प्रातः कुन्दप्रसवमिव शिथिलं दुर्बलं जीवितं धारयेथाः स्थापय ॥ प्रार्थनायां लिङ् ॥

 संप्रति मेघस्य प्रार्थनाङ्गीकारं प्रश्नपूर्वकं कल्पयति-

 कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
  प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
 निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
  प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥५१॥

 कच्चिदिति ॥ हे सौम्य, साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ।। देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामीति निश्चितं किम् ॥ "कच्चित्कामप्रवेदने" इत्यमरः ।। अभिप्रायज्ञापनं कामप्रवेदनम्।। न च ते तूष्णींभावादनङ्गीकारं शङ्के यतस्ते स एवोचित इत्याह-प्रत्यादेशात् "करिष्यामि” इति प्रतिवचनात् ।। "उक्तिराभाषणं वाक्यमादेशो वचनं वचः' इति शब्दार्णवे ।। भवतस्तव धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तर्हि कथमङ्गीकारज्ञानं तत्राह-याचितः सन्निःशब्दोऽपि निर्गर्जितोऽपि । अप्रतिजानानोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदित्याह-हि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेषु विषय ईप्सितार्थक्रियेवापेक्षितार्थसंपादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवलमुत्तरमित्यर्थः ॥ “गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥” इति भावः ॥ संप्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमानो मेघं विसृजति-

 एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे
  सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।


 (५१) हे मेघ ! यथा याचितो मेघो निश्शमोऽपि चातकेभ्यो जलं ददाति तथाप्रार्थितोऽपि त्वं तूप्णाभ्यावसापन्नो ममाभीष्टकार्यं करिष्यतीति भावः ।


१ प्रत्याख्यानात्, प्रत्याख्यातुम्, प्रत्याख्यानम् २ तर्कयामि. ३ याचितम्. १ प्रियमनुचितं प्रार्थनादात्मनः, प्रियसमुचितं प्रार्थनादात्मनः; प्रियसमुचितं

प्रार्थनं चेतसः; प्रियमनुचितं प्रार्थनावर्त्मनः, प्रियसमुचितं प्रार्थितं चेतसः.