पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
उत्तरमेघः ।

 विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
  वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥३५॥

 तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलबिन्दुभिः शीतलेनानिलेनोत्थाप्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधिर्व्यज्यते । यथाह भोजराजः-"मृदुभिर्मर्दनैः पादे शीतलैर्व्यजनैः स्तनौ । श्रुतौ च मधुरैर्गीतैर्निद्रातो बोधयेत्प्रभुम्” इति ॥ अभिनवैर्नूतनैर्मालतीनां जालकैः समं जातीमुकुलैः सह ॥ "सुमना मालती जातिः” इति । "साकं सत्रा समं सह" इति । "क्षारको जालकं क्लीबे कलिका कोरकः पुमान्" इति चामरः ॥ प्रत्याश्वस्तां सुस्थिताम । अन्यच्च पुनरुच्छ्वसिताम् । श्वसेः कर्तरि क्तः । “उगितश्च" इति चकारादित्प्रतिषेधः (?) । ऐतनास्याः कुसुमसौकुमार्यं गम्यते । त्वत्सनाथे त्वत्सहिते । “सनाथं प्रभुमित्याहुः सहिते चित्ततापिनि" इति शब्दार्णवे । गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां मानिनीं मनस्विनीम् । जनानौचित्यासहिष्णुमित्यर्थः। विद्युद्गर्भोऽन्तःस्थो यस्य स विद्युद्गर्भः। अन्तर्लीनविद्युत्क इत्यर्थः । “गर्भोऽपवरकेऽन्तःस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके” इति शब्दार्णवे। दृष्टिप्रतिबातेन वक्तुर्मुखावलोकनप्रतिबन्धकत्वान्न विद्युता द्योतितव्यमिति भावः । धीरो धैर्यविशिष्टश्च सन् । अन्यथा शीलत्वादिनैतदनाश्वासनप्रसङ्गादिति भावः । स्तनितवचनः स्तनितान्येव वचनानि तैर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥ विध्यर्थे लिङ् ॥ "प्रोपाभ्यां समर्थाभ्याम्” इत्यात्मनेपदम् ॥

 संप्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति-

 भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं
  तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम् ।


 (३५) हे मेघ ! शीतलवायुना प्रियां प्रबोध्य त्वदधिष्टितगवाक्षे स्थिरदृष्टि ताम्प्रति गर्जितरूपवाग्भिर्वक्तुं प्रारभेया इति भावः ।

१ विद्यत्कम्प; विद्युन्नेत्र, २ निहित. ३ धीरध्वनित; धीरस्तनित, ४ वचनः, ५ तत्संदेशान्मनसि निहितात्; त्वत्संदेशान्मनसि निहितात्; तत्संदेशाद्धृदयनिहितात् ।