पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
मेघदूतम् ।

पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनसुखोपायैर्वियोगिनीम् ॥" इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः ॥ अनेन जागरावस्थोक्ता ॥

 पुनस्तामेव विशिनष्टि "आधिक्षामाम्" इत्यादिभिश्चतुर्भिः--

 आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां
  प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
 नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या
  तामेवोष्णैर्विरहमहतीमश्रुभिर्य्यापयन्तीम् ॥२६॥

 आधिक्षामामिति ॥ आधिना मनोव्यथया क्षामां कृशाम् ॥ "पुंस्याधिर्मानसी व्यथा" इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ "क्षायो मः" इति निष्ठातकारस्य मकारः ।। विरहे शयनं तस्मिन्विरहशयने । पल्लवादिरचित इत्यर्थः । संनिषण्णमेकं पार्श्वं यस्यास्ताम् । अत एव प्राच्याः पूर्वस्या दिशो मूले उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतनार्थम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्रं कलैव शेषो यस्यास्तां हिमांशोस्तनुं मूर्तिमिव स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया कृतानि रतानि तैः ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः ॥ क्षण इव नीता यापिता तां तज्जातीयामेव रात्रि विरहेण महतीं महत्त्वेन प्रतीयमानामुष्णैरश्रुमिर्यापयन्तीम् । यातेर्ण्यन्ताच्छतृप्रत्ययः ।। “अर्तिह्री-" इत्या-


  २५-२६ श्लोकयोर्मध्ये प्रक्षिप्ताविमौ दश्येते--

 "स्निग्धाः सख्यः कथमपि दिवा तां न मोक्ष्यन्ति तन्वी-
  मेकप्रख्या भवति हि जगत्यङ्गनानां प्रवृत्तिः ।
 स त्वं रात्रौ जलद शवनासन्नवातायनस्थः
  कान्तां सुप्ते सति परिजने वीतनिद्रामुपेयाः॥
 अन्वेष्टव्यामवनिशयने संनिकीर्णैकपार्श्वां
  तत्पर्यङ्क (न्त) प्रगलितल (न) वैश्छिन्नहारैरिवास्रैः ।
 भूयो भूयः कठिनविषमां सादयन्ती कपोला-
  दामोक्तव्यामयमितनखेनैकवेणीं करेण ॥


 (२६) हे मेघ ! मया सह सुखेन, मया विरहिता दुःखेन रात्रिं यापयन्तीं प्रियां पूर्ववत् सुखयितुमर्हसीति भावः ।


१ संनिकीर्णैक. २ क्षणम्. ३ जनितैः.

.