पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
उत्तरमेघः ।

उत्तरमेघः


 विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
  संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।
 अन्तस्तोयं मणिमयभुवस्तुंगमभ्रंलिहाग्राः
  प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥१॥

 विद्युत्वन्तमिति ॥ यत्रालकायां ललिता रम्या वनिताः स्त्रियो येषु ते । सह चित्रैर्वर्तन्त इति सचित्राः "आलेख्याश्चर्ययोश्चित्रम्" इत्यमरः ॥ "तेन सहेति तुल्ययोगे" इति बहब्रीहिः । "बोपसर्जनस्य" इति सहशब्दस्य समासः ॥ संगीताय तौर्यत्रिकाय प्रहतमुरजास्ताडितमृदङ्गाः॥"मुरजा तु मृदङ्गे स्याड्ढक्कामुरजयोरपि" इति शब्दाणवे ॥ मणिमया मणिविकारा भुवो येषु । अभ्रं लिहन्तीत्यभ्रंलिहान्यभ्रंकषाणि ॥ "वहाभ्रेलिहः" इति खश्प्रत्ययः । "अरुर्द्विषि-" इत्यादिना मुमागमः ॥ अग्राणि शिखराणि येषां ते तथोक्ताः । अतितुङ्गा इत्यर्थः प्रासादा देवगृहाणि ॥ "प्रासादो देवभूभुजाम्" इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचापमिन्द्रचापवन्तम् । स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् । अन्तरन्तर्गतं तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तैर्विशेषैर्ललितवनितत्वादिधमैस्तुलयितुं समीकर्तुमलं पर्याप्ताः ॥ "अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः । अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्धनितादीनां यथासंख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति बिम्बप्रतिबिम्बभावेनेयं पूर्णोपमा । वस्तुतो भिन्नयोः परस्परसादृश्यादभिन्नयोरूपमानोपमेयधर्मयोः पृथगुपादानाद्विम्बप्रतिबिम्बभावः ॥

 संप्रति सर्वदा सर्वर्तुसंपत्तिमाह-

हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
  नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।


 (१) हे मेघ! अलकायां प्रासादा ललितवनितत्वादिषर्मैस्त्वां तुलपितुं समर्था भविष्यतीति भावः ।

१ कुन्दानुवेधः. २ आननश्री:,