पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
मेघदूतम् ।

 तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
  न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥४०॥

 गम्भीराया इति ॥ गम्भीरा नाम सरित् ॥ उदात्तनायिका च ध्वन्यते॥ तस्याः प्रसन्नेऽनुरक्तत्वाद्दोषरहिते चेतसीव प्रसन्नेऽतिनिर्मले पयसि । प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ॥ "सुन्दरेऽधिकभाग्ये च दुर्दिनेतरवासरे । तुरीयांशे श्रीमति च सुभगः” इति शब्दार्णवे ॥ ते तव छाया चासावात्मा च । सोऽपि प्रतिबिम्बशरीरं च प्रवेशं लप्स्यते । अपिशब्दात्प्रवेशमनिच्छोरपीति भावः । तस्माच्छायाद्वारापि प्रवेशावश्यंभावित्वादस्या गम्भीरायाः । कुमुदवद्विशदानि धवलानि चटुलानि शीघ्राणि शफराणां मीनानामुद्वर्तनान्युल्लुण्ठनान्येव प्रेक्षितान्यवलोकनानि ।। "त्रिषु स्याच्चटुलं शीघ्रम्" इति विश्वः ॥ एतावदेव गम्भीराया अनुरागलिङ्गम् । धैर्याद्धार्ष्ट्यात् । वैयात्यादिति यावत् । मोघीकर्तुं विफलीकर्तु नार्हसि । नानुरक्ता विप्रलब्धव्येत्यर्थः ।। धूर्तलक्षणं तु-"क्लिश्नाति नित्यं गमितां कामिनीमिति सुन्दरः । उपैत्यरक्तां यत्नेन रक्तां धूर्तो विमुञ्चति ॥” इति ॥

 तस्याः किंचित्करधृतमिव प्राप्तवानीरशाखं
  नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
 प्रस्थानं ते कथमपि सखे लम्बमानस्य सावि
  ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः॥४१॥

 तस्या इति ॥ हे सखे, प्राप्ता वानीरशाखा वेतसशाखा येन तत्तथोक्तमत एव किञ्चिदीषत्करधृतं हस्तावलम्बितमिव स्थितम् मुक्तस्त्यक्तो रोधस्तटमेव नितम्बः कटिर्येन तत्तथोक्तम् ॥ “नितम्बः पश्रिमे श्रोणिभागेऽद्रिकटके कटौ" इति यादवः ॥ नीलं कृष्णवर्णं तस्या गम्भीरायाः सलिलमेव वसनं नीत्वाऽपनीय ॥ प्रस्थानसमये प्रेयसीवसनग्रहणं विरहतापवि-


 (४०) हे मेघ ! गम्भीरानामनदीजले छायाद्वारा प्रविष्टं त्वामीक्षितुमुत्सुस्वामीसितमुस्सुकशफरीणामुल्लुण्ठनात्मकावलोकनवैफ-ल्यं विधातुं नार्हसीति भावः ।
 (४१) हे मेघ ! यथा प्रवासी कश्चित्कामी प्रस्थानकाले विरहतापशान्तये नायिकावसनमवलम्ब्य गच्छति तथा भवानपि गम्भीरानदीतोयमादाय प्रस्थास्थत इति भावः।

। तस्या: २ हृत्वा ३ पुलिनजघनाम् ।