पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
पूर्वमेघः ।

 भर्तुरिति ॥ भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छविर्यस्यासौ कण्ठच्छविरिति हेतोर्गणैः प्रमथैः ॥ “गणस्तु गणनायां स्याद्गणेशे प्रमथे चये" इति शब्दार्णवे ॥ सादरं यथा तथा वीक्ष्यमाणः सन् । प्रियवस्तुसादृश्यादतिप्रियत्वं भवेदिति भावः । त्रयाणां भुवनानां समा हारस्त्रिभुवनम् ॥ "तद्धितार्थ-" इत्यादिना समासः ॥ तस्य गुरोस्टेलाक्यनाथस्य चण्डीश्वरस्य कात्यायनीवल्लभस्य पुण्यं पावनं धाम महाकालाख्यं स्थानं याया गच्छ ॥ विध्यर्थे लिङ । श्रेयस्करत्वात्सर्वथा यातव्यमिति भावः ।। उक्तं च स्कान्दे-"आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम् । मर्त्यलोके महाकालं दृष्ट्वा काममवाप्नुयात् ॥” इति ॥ न केवलं मुक्तिस्थानमिदं किन्तु विलासस्थानमपीत्याह-धूतेति ।। कुवलय- रजोगन्धिभिरुत्पलपरागगन्धवद्भिस्तोयक्रीडासु निरतानामासक्तानां युवतीनां स्नानं स्नानीयं चन्दनादि ॥ करणे ल्युट् ॥ "स्नानीयेऽभिषवे स्नानम्" इति यादवः ॥ तेन तिक्तैः सुरभिभिः ॥ “कटुतिक्तकषायास्तु सौरभे च प्रकर्तिताः” इति हलायुधः ॥ सौगन्ध्यातिशयार्थ विशेषणद्वयम् । गन्धवत्या नाम नद्यास्तत्रत्याया मरुद्भिर्मारुतैर्धूतोद्यानं कम्पिताक्रीडमिति धाम्नो विशेषणम् ॥

 अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
  स्थातव्यं ते नयनविषयं यावदत्येति भानुः।
 कुर्वन्संध्यावलिपटहतां शूलिनः श्लाघनीया-
  मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्॥३४॥

 अपीति ।। युग्मम् ।। हे जलधर, महाकालं नाम पूर्वोक्तं चण्डीश्वर- स्थानमन्यस्मिन्सन्ध्यातिरिक्तेऽपि काल आसाद्य प्राप्य ते तव स्थातव्यम् । त्वया स्थातव्यमित्यर्थः ॥"कृत्यानां कर्तरि वा" इति षष्ठी ॥ यावद्यावता कालेन भानुः सूर्यो नयनविषयं दृष्टिपथमत्येत्यतिक्रामति । अस्तमय- कालपर्यन्तं स्थातव्यमित्यर्थः ॥ यावदित्येतदवधारणार्थे । “यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे" इत्यमरः ॥ किमर्थमत आह-कुर्वन्निति ॥ श्लाघनीयां प्रशस्यां शूलिनः शिवस्य सन्ध्यायां बलिः पूजा तत्र पटहतां


 (३४) हे मेव ! तत्र विशालायां सायन्तनपूजावसरे गम्भीरगर्जनद्वारा महाकालपूजापटहकार्य सम्पाद्य उक्तकार्य सम्पादनरूरफलंचाऽनुभूय गच्छेरिति भावः ।

१ अभ्येति. २ भामंत्राणाम् ; भामाणाम्.