पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
36
MEGHADUTA

  हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
  नीता लोध्रप्रसवरजसा पाण्डुतामनने श्रीः ।
  चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
  सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ६५ ॥

 यत्र चाङ्गनानामिदमिदमृतुषट्कजातमग्राम्यमाभरणम् । किं किमित्याह । करे लीलाकमलं विलासनलिनम् । अलकं बालैः कुन्दकुसुमैरनुविद्धं संमिश्रम् । मुखलक्ष्मीरपि लोध्रपुष्पपरागेण पाण्डुतां गौरत्वं प्रापिता । चूडापाशे नवं सरसं कुरबककुसुमम् । कर्णयो रम्यं शिरीषकुसुमम् । सीमन्ते च त्वदुपगमजं प्रावृषेण्यं नीपपुष्पम् । तद्धि वर्षासु जायते । तदेतेन तथाभूतेन कनकालङ्कारनिरासेन नागरत्वमङ्गनानामुक्तम् ॥ ६५ ॥

  यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
  ज्योतिच्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
  आसेवन्ते मधुरतिफलं कल्पवृक्षप्रसूतं
  त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ६६ ॥

 यस्यामलकायां नित्यं वरपुरन्ध्रिसहिता गुह्यकेश्वराः सौधतलान्यागत्य रतिफलं न तु कलहादिजनकं कल्पवृक्षजं मधु रसं सेवन्ते । कीदृशानि स्थलानि । सितमणिमयानि स्फटिकानि । अत एव ज्योतिश्छायास्तारावलिप्रतिबिम्बान्येव कुसुमरचना पुष्पप्रकरो येषु । कदा सेवन्ते । भवत इव गम्भीरो निर्ह्रादो ध्वनिर्येषां तेषु पुष्करेषु वाद्यमुखेष्वाहतेष्वास्फालितेषु सत्सु । तदेतेन दम्पतीनां सदासुखित्वमुक्तम् ॥ ६६ ॥

  यत्र स्त्रीणां प्रियतमभुजोच्छ्सितालिङ्गिताना-
  मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।


1 •J.M. sorten. M. जिनामा• J, M. माध.J.M... D. निाम

मान यो: M. भुगोलासिता. मा.