पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
32
MEGHADUTA

  प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तांन्विशेषा-
  न्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
  तेनोदीचीं दिशमभिसरेस्तिर्यगायामशोभी
  श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ५७ ॥

 प्रालेयाद्रेर्हिमवत उपतटं पर्यन्ते तांस्तान्विशेषांश्चरणन्यासादीनद्भुतानतिक्रम्योल्लङ्घ्य यत्कौञ्चाद्रिच्छिद्रं हंसानां द्वारभूतं विद्यते तेन रन्ध्रेण त्वं कौबेरीमाशामभिसरेर्गच्छेः । तिर्यग्य आयामो विस्तारस्तेन शोभमानः । अतश्च बलिवचनोत्थितस्य विष्णो: श्यामश्चरण इवेत्युपमा । कीदृग्रन्ध्रम् । भृगुपतिः परशुरामस्तदीयस्य यशसो वर्त्म प्रसरणमार्गः । तेन क्रौञ्चस्य भज्यमानत्वात् । प्रालेयं हिमम् । अतिक्रम्येति परावरयोगे चेति क्त्वा ॥ ५७ ॥

  गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः
  कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
  शृङ्गोच्छ्रायः कुमुदविशदैर्यो वितत्य स्थितः खं
  राशीभूतः प्रतिनिशमिव त्र्यम्बकस्याट्टहासः ॥ ५८ ॥

 ऊर्ध्वमनन्तरं गत्वा कैलासाद्रेरतिथिः स्याः । तं गछेरित्यर्थः । कीदृशस्य । दशमुखभुजोच्छ्वासितप्रस्थसंधेः पौलस्त्यबाहुदलितसानुबन्धस्य । स हि तेन दर्पादुन्मूलयितुमिष्टोऽभूत् । तथा सुरललनानां दर्पणस्यादर्शनिभस्य । स्फाटिकत्वेन मुखावलोकनात् । यश्च कैरवधवलैरुन्नतैः शिखरैर्नभो व्याप्य स्थितः । अतश्चोत्प्रेक्षते । अनुक्षपं पुञ्जीभूतः शिवस्याट्टहास उद्यतस्मितमिव ॥ ५८ ॥

  उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
  सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य ।


'ममुपते. J, •मनुसर• I, S, A, ID ; •शानिः (i.c. •णाली) J. 2 •यमनेऽभ्यु. J'. : Pan. iii, 4, 20. प्रतिदिनमिव J, M, प्रतिदिमिव S, C, D. •यते A, B, C, D. •दिरदरदन• J, A. 4