पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
31
MEGHADUTA

  तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः
  शश्वत्सिद्धेरुपहृतबलिं भक्तिनम्रः परीयाः ।
  यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्भूतपापाः
  कल्पन्तेऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५५ ॥

 तत्र हिमवति दृषदि शिलायामर्धेन्दुमौलेः शिवस्य व्यक्तं चरणन्यासं प्रकटां पादमुद्रां त्वं भक्त्या प्रणतः परीयाः प्रदक्षिणीकुर्याः । यस्मात्तस्मिन्नवलोकिते क्षपितकिल्बिषाः सन्तः श्रद्दधाना भक्ताः करणविगमादूर्ध्वं देहपातादनन्तरमस्य देवस्य स्थिरगणपदप्राप्तये कल्पन्ते । अनश्वराः प्रमथाः संपद्यन्ते । अत एव सदा सिद्धैर्निवेदितोपहारम् । इन्दोरर्धमर्धेन्दुर्मालौ शेखरे यस्य सोऽर्धेन्दुमौलिः । कलामात्रधारित्वेऽपि संस्थानापेक्षमर्धत्वम् । इणः परिपूर्वस्य लिङः सिपि परीया इति रूपम् । करणानीन्द्रियाणि विद्यन्ते यत्र तत्करणं वपुः । अर्श आदिभ्योऽच् ॥ ५५ ॥

  शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
  संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः ।
  निर्हादी ते मुरज इव चेत्कन्दरासु ध्वनिः स्या-
  त्संगीतार्थो ननु पशुपतेस्तच्च भावी समस्तः ॥ ५६ ॥

 तव ध्वनिः कन्दरासु गुहासु निर्ह्रादी घूर्णमानो मुरज इव यदि भवेत्तत्तत्र हरस्य संगीतार्थो गुणनिकावस्तु समस्तोऽखण्डो भावी भविष्यति । अन्या हि तव सामग्री विद्यते । तथा हि कीचका वंशा वातैरुद्धूता मधुरं शब्दायन्ते ध्वनन्ति । भाविताभिश्च किंपुरुषाङ्गनाभिस्त्रिपुरदाहाख्यं काव्यं गीयते । त्वदीयश्च शब्दप्रतिबिम्बो मुरजनिभो यदि स्यात्तत्संगीतार्थः पशुपतेस्तच्च भावी समस्तः । शब्दं कुर्वन्ति शब्दायन्ते । निर्ह्रादी गम्भीरः ॥ ५६ ॥


3 Pūn. 6 1 •पचितवनि , S. कल्पिष्यन्ते J, M, D pr. m. 1, 2, 127. • संमता• , A. •दले M. कन्दरेषु J, M, S, D. समयः M, S, D. मुरवJ. 8