पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
28
MEGHADUTA

  हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां
  बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
  कृत्वा तासामभिगममपां सोम्य सारस्वतीना-
  मन्तःस्वच्छस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ४९ ॥

 हे सोम्य दर्शनीयं तासां सरस्वतीसम्बन्धिनीनामपामभिगमं सेवनं विधाय निश्चेतनस्त्वमप्यन्तःस्वच्छोऽभ्यन्तरनिर्मलो भविता भविष्यसि । केवलं वर्णमात्रेण कृष्णः काल इति महा[अस्पष्टं मुद्रणम्]पुण्यत्वोक्तिः । अथ च वस्तुस्वभाव एवैष यन्मेघानां पानीयपानाद्बहिःकृष्णत्वमिति । तामामित्युक्तम् । कामामित्याह । या अपो लाङ्गलो हलधरो हालां मुरां हित्वोपेक्ष्य सिषेवे भेजे । बन्धूनां कुरुपाण्डवानां प्रीत्या वेसुख्यरक्षया । स हि तैर्योद्धुमर्थितः । द्वयेऽपि मे बान्धवाः । तत्कुत्र व्रजामीति विचार्य वेश्म त्याक्त्वा सारस्वततीर्थयात्रामकरोत् । हालात्यागेन नियमग्रहणं तीर्थसेवने प्रतिपादयति । कीदृशीं हालाम् । अभिमतरसामिष्टास्वादाम् । स हि सुराप्रियः । रेवती तद्भार्या । तस्या लोचने एवाङ्कश्चिह्नं प्रतिविम्बवशाद्यस्याः । भवितेति तृजन्तः । स हि कालसामान्ये । सोम व सोम्यः । शाखादिभ्यो यत् ॥ ४९ ॥

  तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां
  जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
  गौरीवक्त्र भ्रुकुटिरचनां या विहस्येव फेनैः
  शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५० ॥

 तस्मात्सरस्वतीदेशादनकनखलं कनखलाख्यतीर्थ समोपे हिमवतः प्रभृतां

जाह्नवीं यायाः । कीदृशीम । सगरात्मजानां यष्टिसहस्रसंख्यानां स्वर्गार्थं सोपानपङ्क्तिं निःश्रेणिमालाम् । तत्प्राप्तापायत्वात् । ते हि पाताले कपिलेन रोषाद्दग्धा भगीरथावतारितया भागीरथ्याप्लावितभस्मा-


- बन्धुमेहात. •मधिगममपी J,D. 'मन्तःशुधरस्व• J, M, S, D; •ममि J, M. मौम्य J, M, S,C, D.

  • Pām. v, 3, 103.