विकिस्रोतः:अस्पष्टं मुद्रणम्

विकिस्रोतः तः

मूलपुस्तके अक्षराणि स्पष्टतया न दृश्यन्ते । यदि अक्षराणि सम्यक्तया अभिज्ञातुं शक्यन्ते अथवा मुद्रणान्तरे स्पष्टानि अक्षराणि दृष्टानि तर्हि परिष्कारः शक्यः ।

[ परिष्कारात् परं {{अस्पष्टं मुद्रणम्}} इत्येतत् निष्कासयतु । ]