पृष्ठम्:मेघदूतम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मदो याज्ञवात्तश्रवण कान्न एव मदयहृदयो दयासहितचितः । अत मंनिहितं ' टत्पा । कतिचिद्दिनान्य वशिष्टान्यप्यविगणयेत्यर्थः । विगस्निात शुचौ निवृत्तव्यसनी । अत एव हृष्टचित्ती संतुष्टमानसावेतो पूर्वोक्तौ दंपती । जाया च पतिय दंपती । जायाशाब्दस्य जंभावो दंभावय निपात्यते । संयोज्याभिमतमुग्वान । अभिमतं मुग्वं येषु तान् । अत एवेष्टानिच्छाविषयीभूतान्भोगान्भूयः पुनरपि पूर्ववत्प्रापयामास गमया माम । 1 कामक्रीडाविरहितजनेन विप्रयोगे विनोदः । मेघस्यास्मिन्नतिनिपुणता बुद्धिभावः कवीनां नत्वार्यायाश्चरणकमलं कालिदासश्चकार । ' ०हित MIt . * मुचरितपदं MI1. The worl काव्यं ॥s to be

  • ०युक्त 11.