पृष्ठम्:मेघदूतम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जम्नधरवरः । पुप्कन्नावर्तकानां वंशे जातत्वाज्जन्नधराणां वरः श्रेष्ठो मेघः । तस्या यच वध्वाः प्रागानमूनति तुम । जनाय हित इष्ट: । श्रोवयोर्मधुर इति यावत् । रवो ध्वनिर्यम्य । तथाभूतः संस्तस्य यचस्य संदेशां वाचिकं प्रवक्रम । मंदेशवाग्वाचिकं स्यादित्यमरः । दिव्यवाचा । दिवि भवा दिया देवा : । तेषां वाक । तया चचच उप्तवान् । चदित डो मिनट । कामरूपं मघोन इति पूर्य यदेवरणे वोक्तत्वात्तदानी मेघो देवा कारी भूय' तादूग्वाचा यदा संदेशां यत्तवध्वा उवाचेत्यर्थः । मा यक्ष वधूरपि स्वभर्तुरुदन्तं कुणम्न म्यागमनस्य च वात्तं प्राप्य । श्रुत्वेत्यर्थः । प्रमुदितमना संहृष्टचित्ता सती तम्थावतिष्ठत् । तथा युक्तमेषु केषां प्रार्थनाभिमत फस्ना न स्यात् । उत्तमेषु पुरुपेपु मर्विषां प्रार्थनाभिमतफन्ना स्यादेवेत्यर्थः । ( 1. 1 । | V : ।। 1-(' 1:५ । ()[ W1t.; WI। । 1. */ ' : .]. 1. 1()/i. It i 2. 1. । यूत्वा वातं जलदकयितां तां धनेशो ऽपि सद्यः शापस्यान्तं सदयहृदय: संविधायास्तकोपः संयोज्यतौ विगलितशाची दंपती दृष्टचित्तौ भोगानिष्टानविरतमुखं भोजयामास' शश्वात् । धनेगा: कुवेरो ऽपि जलदकथिताम् । जन्नमुदकं संतापमंतप्ताय ददा तीति जस्नदः । अनेनास्य परोपकारित्वं स्पष्टीकृतम् । जन्नदेन कथिता (C ' • सरवान् 1), •नभिमतमरवानप्रापयामाम MI।., li., S . " भूयः ।।