पृष्ठम्:मेघदूतम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विद्युद्दामस्फुरितचकितस्तच' पौराङ्गनानां लोलापाङ्गयेदि न रमसे लोचनर्वञ्चितोऽसि ॥२७॥ कावेरी माशा तव यियासो रुज्जयिनी प्रति यदद्यपि वक्रः पन्थाः कुटि स्नोऽध्वा तथाप्युज्जयिन्या: सीधोत्सङ्गप्रणयविमुखो हम्र्याङ्कोपभोगवि तृष्णो मा भू: । अवश्यं गचैरित्यर्थः । यस्मात्तच नागरिकाणां नेत्रवि भ्रमेर्यदि न रमसे न क्रीडसे तद्वञ्चितोऽसि । द्रष्टव्यादर्शनात् । कीदृशः । विद्युद्दामस्फुरितचकितै: शाम्पागुणविलसगचस्तः । तथा लीलापाङ्गयटुख पर्यन्त: ॥ २७ ॥ 17 इदानीमुज्जयिनीमागपदेशामाह । वीचिष्टोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पनयाः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पयि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्य प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥ निर्विन्ध्याख्या नदी । तस्याः पथि प्रवाह संनिपत्य संटियष्य रसाभ्यन्तरो भव पानीयगर्भः स्या: । प्रप: पिवरित्यर्थः । अथ च रसाभ्यन्तर: शृङ्गारवासितो भवेरिति वक्रोक्तिः । तां कामयेथा इत्यर्थः । कामिनी साधम्र्यमाह । कीदृश्यास्तस्या: । वीचिक्षोभेण को स्नकम्पेन भतनिता कोकूयमाना या विहगश्रेणी पचिमास्ना सैव कावीगुणो रशनादाम यस्या: । तथामादी स्वलितेन परिलुठितेन मुभगं सुन्दरं संसर्पन्त्या वहन्याः । तथा दर्शितावर्त एव नाभिर्यया तस्या: । आहानाभावे कथं मम रागिता युक्रेत्याह । नारीणां विभ्रमो विस्नास एव यस्मात्प्रियेषु प्रागयवचनं प्रार्थनावचः प्रीतिवाकयं वा । यदास्मो कलवणादङ्गनानां विभ्रमा: प्रवर्तन्ते तेरेवासावभ्यर्थितो भवेत् । साक्षालु तासां प्रार्थना लाघवकारिणी । अत्र घावर्तनाभिदर्शनादिको विलासः प्रवृत्त एव ॥ २८ ॥ । ०स्फुरण०S, D; ०चकितर्यच .

  • ०तः स्या: ।