पृष्ठम्:मेघदूतम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 यः पण्यस्त्रीरतिपरिमलोद्रारिभिनगराणा मट्टामानि प्रययति शिालादेवमभियवनानि ॥ २५ ॥ तच विदिशायां नीचे राख्यमद्रिं विश्रामार्थ त्वमधिवसेरधितिष्ठ राश्रयय । कीदृशम् । प्रौढपुप्पर्विकसितकुमुमैः कदम्वत रुभिहंतुभिम्तव मुहृद: मंयेिषात्पुनकितमिव रोमाशितमिव । पुलस्य हि कदम्वकुमुमस्य रोमगोभा जायते । केचित्वारोढेति पटुर्मुकुन्नितत्वाच पुग्न काकारता मा शिा नावग्मभिः प्रख्यापयति । यतः पण्य स्त्री र तिपरिमल्नो नारिभिर्गणिका मुरतामोदमो चिभि: । विश्रामगब्दः कवीनां प्रमादजः ॥ २५ ॥ विष्यान्तः सन्त्रज वननदीतीरजातानि सिञ्च नद्यानानां नवजलकणयैयिकाजालकानि। छायादानात्ष्टाणपरिचितः पुष्पलावीमुखानाम् ॥२६॥ तच विश्रान्तः समनन्तरं त्वं याया: । किं कुर्वन् । वननदी काननमरि म्र दी विशेषो वा । तत्कूलेनभवान्युपवनानां यूथिकाजानकानि हरिणी गुलप्रान्वजनकगि रुदन् । पुष्पन्नावी मुग्वानां मान्नाकाराङ्गनामुग्वानां छायादाना देतोः चणमाचं परिचित: मुहृत् । तापापहरत्वात् । कीदृ गानां मुग्वानाम् । कपोम्नयोर्यः स्वेदो घर्मस्तस्यापनयनेनोत्पुंसनेन या त्रा बाध उपमर्दम्तया क्रान्तकणोत्पन्नानां चानश्रवणकुवलयानाम् । जाचोत्पमानामेव । भिदादित्वाद' । पुष्पाणि नुनन्तीति पुष्पलाव्यः । वकः पन्या यदपि भवतः प्रस्यितस्योत्तराशां साधात्सङ्गप्रणयावमुखा मा स्म भूरुज्जायन्याः ।

  • नगनदी० $, ID); ०तीरवानां निपिञ्च० J .
  • ]'). 111, 2, 1.

Pin. i, 3, 104