सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

PI मूलमध्यमककारिका been possible in lamp, then the lamp which is of the nature of illumination (prakasasvarupa) and which is the destroyer of darkness, might have illumined itself, but darkness can- not remain in the lamp. So a lamp cannot be self-illumi- nator. Nor is the lamp illuminator of the objects. For, had it been possible for darkness to remain in the place where lamp exists, then the lamp (which is destroyer of darkness ) might have illumined other objects after origi- nation, but it is a case of common experience that darkness does not co-exist with lamp. So it comes to this that the position of the opponent on the basis of the illustration of lamp as illuminator of objects cannot stand on a strong footing. 11911 कथमुत्पद्यमानेन प्रदीपेन तमो हतम् । नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ||१०|| ब्रहालोकान्धकारयोर्योग्यपद्याभावात् प्राप्तरभावः । यदा चैव प्राप्तरभावस्तदा कथं केन प्रकारणेदानोमुत्पद्यमानेन प्रदीपेन तमो हतमिति युक्त परिकल्पयितुम् । यस्माच्चैवमुत्पद्यमानः प्रदीप: तमो न प्राप्नोति, तस्मान्नैवाप्राप्तत्वात् प्रदीपः किंचिदपि प्रकाशयतीत्यव- सोयताम् । अथ मन्यसे यथाऽप्राप्तामेवाविद्यां ज्ञानं निहन्ति । अप्राप्तमेव रूप चक्षुः पश्यति। अप्राप्तमेवायोऽयस्कान्तो मणिराकर्षति । एवम्- प्राप्तमेवान्धकार प्रदीपो निहनिष्यतीति। एतदप्यसारमित्याह- मञ्जुव्याख्या ॥ अत्र पुनर्वादिनः प्रत्यवतिष्ठन्ते यदेतदुक्त प्रदौपे नान्धकारोस्तीति तदपि न सङ्गच्छते यतो नह्यन्धकारविनाश एव प्रदीपः, अपि तु उत्-