सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षानाम सप्तमं प्रकरणम् ६१ comes in the field. Nagarjuna first argues that we are to consider whether an utpadyamana object ( an object which is being produced ) can produce another. On examination it will be found that this is not possible for the question here is whether an object which has not yet originated, can be cause of another object. The existence of an object cannot be admitted till it is produced. If then an object in its unorignated ( Anutpanna ) stage is regarded as cause of ) another object, then it amounts to this that a non-existent ( Asat ) object is regarded as cause, but it is strictly absurd. The significance is that, where there is no existence, there can be no object ( padartha ). So it is clear that as there is no existence in an unoriginated stage, it cannot be the cause of anything. |711 अत्राह, नैव यत्पादस्यापर उत्पादोऽस्ति यतोऽनवस्थाप्रसङ्गः त्यात्, कि तहि- प्रदीपः स्वपरात्मानौ सप्रकाशयिता यथा । उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा ||८|| यथा प्रदीपः प्रकाशखभावत्वादात्मान' प्रकाशयति घटादींश्च । एवमुत्पादोऽप्युत्पादखभावत्वादात्मानमुत्पादयिष्यति पर चेति । उच्यते, स्यादेतदेव यदि प्रदीपः खपरात्मानौ सप्रकाशयेत्। न चैवं यस्मात्- मञ्ज व्याख्या। ननु यउत्पादस्य उत्पादान्तरं कल्प्यते तदैव भवतामोशी वाग्विभूतिः सफला स्यात्। वस्तुतश्च उत्पादस्य उत्पादान्तरकल्पनमेव नास्माकमभिप्रेतम् । अतो भवतां प्रयासः वध्यायाः सुतोत्पादन- चेष्टावहिफलमेव। अस्माक' तु अयमेव सिद्धान्त: यत् उत्पादः स्वयमेव खात्मानमुत्पादयति। यथा प्रदीपः खात्मानमपरञ्च प्रकाशयति