सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरतापरीक्षा नाम सप्तमं प्रकरणम् ५५ पादस्य आत्मलामासम्भवात कथ तस्य हितोयोत्पादजनकता ? प्राथमिकोत्पादस्य उत्पादकत्व नैव द्वितीयोत्पादः भवतामभितः । तथा च तत्पूर्वमेव प्राथमिकोत्पास्यावस्थान यदि इष्यते तदा पुन- हितीयोत्पादस्य खोकारो निरर्थक एव स्यात । द्वितीयोत्पादस्य प्राथमिकोत्पादजनकतया नहि तत्पूर्व भवन्मते प्राथमिकोत्पादात्मलाभः समभवेत. जनकात पूर्व जन्यस्यावस्थानासम्भवात् । तस्मान्ने दमपि युक्तियुक्तमुक्त भवता इत्यभिप्रायेणाह उत्पादोत्पाद इति । उत्पादस्य उत्पाद एव हितोयोत्पादसंज्ञां भजमानः प्राथमिक- मुत्पादं जनयतीति प्रतिज्ञां कुर्वतः भवतः विषम खलु वचः, यतः प्राथमिकमुत्पादं जनयन् द्वितीयोत्पादः पुनः प्राथमिकेन उत्पादन जन्यते इति विचित्रमुच्यते भवता। तथाहि मूलोत्पाद एव यदि हितोयोत्पादजनकः स्यात् तदा मूलोत्पादात, प्राक, तस्यात्मलामी न सम्भवति। तथाच अलब्धात्मलाभः हितोयोत्पादः कथंकार पुनः मूलोत्पाद जनयितु शक्नुयात् । एवं जनक वितीयोत्पाद विना च जन्यस्य मूलोत्पादस्यापि सत्तायोगासम्भवात कथ वा द्वितीयोत - पादजनकता तस्य। यदि पुनरेव' मन्यसे यत्, मूलेन प्राथमिकोत- पादेन अनुत्पादित एव द्वितीयोत्पादः प्राथमिक मुत्पाद जनयेत् तदा प्राथमिकोत्पाद' विनैव द्वितीयोत्पादस्थितिरवश्यमेव स्वीकरणीया तत्कार्यस्य प्राथमिकोत्पादस्य दर्शनात । तथाच प्राथमिकोत्- पादासत्त्वेऽपि हितोयोत्पादास्तित्वाङ्गीकारण प्रथमोत्पादेन सह हितोयोत पादस्य न जन्यजनकभावः। अर्थात प्रथमोत पादः हितोयोत्पादं जनयतीति नैव सिध्यति तदसत्त्वेऽपि तत्सत्ताखोकारात् व्यतिरेकव्यभिचारिण प्रथमोत्पादस्य द्वितीयोत्पादजनकत्वासिद्ध । एवञ्च सति द्वितीयोत्पादस्य जनकतया अपरः कश्चिदुत्पादः स्वीकार- णीयः। एव तस्यापि अपरः इति अनवस्था टुस्परिहार्यो तिष्ठति । इदमत्र तात्पर्य्यम् । मौलेन प्राथमिकेन उत्पादेन जनितः सन् हितीयोत्पादः मूल जनयति। अजनितो वा मूल' जनयति। यदि मलेन जनितस्य हितोयोत्पादस्य मूलजनकता मन्यते तदा हितोयोत -