सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ मूलमध्यमककारिका must be admitted as constituted (samskrta), otherwise they will be included in the category of unconstituted. (asams- krta) and in that case they can no longer be the characteris- tics of the constituted. But the point is this that the said defect (anavastha) will not arise even if they are imagined as constituted. It is a fact that origin, if it be constituted requires further origination and as such origination of origin is to be admitted but it is not necessary to imagine further origination in as much as the first origination may be regarded as the cause (janaka) of the second origin. Origination, it should be noted, is nothing other than an act (samskaratmaka kriya). So by admitting only two of such acts, there should not be any difficulty to imagine one as the cause of another. So the possibility of the defect called infinite regress is out of place. 1411 प्रत्रोच्यते, उत पादोत पाद उत पादो मूलोत पादस्य ते यदि । मौलेनाजनितस्तते स कथजनयिष्यति । ||५|| यदि तथोत पादस्योत पादो मूलोत पादस्य जनक इति मत स कथमिदानी मौलेनोत्पादनानुत्पादित: सत्रुत्पादो (त्पादो) मौल' जनयिष्यति । अथ मन्यसे उत पादित एव मौलेनोत्पादेनोत्पादोत्पादो मौल जनयिष्यति, एतदप्यसदित्याह- मजुव्याख्या ॥ अथ सिद्धान्तिना उच्यते। हितोयोत्पादस्य जनकलेन प्राथ- मिकोत्पादः यदि ग्रहीतु शक्यते तदैव भवदभिमतं निर्वाध सिध्यति । वस्तुगत्या तदेव न सम्भवति। यतः भवतैव कथ्यतां, कि नाम उत्पन्न सहस्तु कारण' भवति, उत अनुत्पन्नमेव कारण भवति ? उत्पन्नमेव कारणमित्यवश्यमेव भवतापि खोकर्त्तव्यम्, अनुत्पन्नस्य तदानीमसत्त्वात् असतः कारणत्वायोगात् । तथाच हितोयोत्पादात प्राक् प्राथमिकोत-