सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरक्तपरीक्षा नाम षष्ठं प्रकरणम् ४७ लक्षणमेकमेव पर्य्य वस्यति। एतदभिप्रायेणाह उत्पादाद्या इति । उत्पादः स्थितिभङ्गश्च व तरनिरपेक्षभावन व्यस्ता पृथगमूताः इत्यर्थः, लक्षणकर्मणि लक्षणत्वेन ग्रहणकर्मणोति यावत्। नाल न युक्ता इत्यर्थः। न पृथक्तया लक्षण कर्तुं शक्यमिति तात्पर्यम्। अथ समस्त : मिलितैः एकमेव लक्षण सम्पद्यते इति चेत्तत्राह समस्ताः सुरिति । तथाच उत्पादस्थितिभङ्गा: मिलिताः सन्तः एक लक्षण- भाव भजन्ते इति तात्पर्य्यम् । यदि युगपदेव उत्पादादयः सम्भवन्ति तदेवास्मिन् पक्षे तेषां लक्षणत्वमपि सम्भवत्, अयोगपद्य पृथक - लक्षणत्वापत्तः। प्रकृते च उत्पादादयः कथमपि नैकस्मिन्काले सम्भवन्ति । ना त्पादकाले स्थितिसंङ्गोवा सम्भवति लब्धसत्ताकस्य धम्मिणः स्थितिभङ्गयोगात् । उत्पाद काले लब्धसत्ताकस्य धम्मिण: तदनन्तरक्षणमेव स्थितिभङ्गादिः सम्भवति, न पुनरूत्पादक्षण तत् । तत्- पूर्वक्षणे धर्मिणो असत्त्वात् । तथा च नै कस्मिन् काले सम्भवन्ति उत्- पादादयः। किञ्च उत्पादेन भङ्गस्य विरोधादपि युगपन्नतयोः समावेशः सम्भवेत्। तथा स्थितिभङ्गयोरपि विरोध एव। नह्यवस्थितं विनष्टञ्च युगपदेकमेव वस्तु स्यात् । एवमेतेषां मिलनं नाम कीदृशम् ? किमुत्- पादविशिष्टायां स्थिती अङ्गस्य वैशिष्टयमवगाहते ततो विशिष्टलक्षणेन समन्वितं लक्ष्य निर्धारितं भवेत्, उत उत्पादादयः खलेकपोतप्यायेन युगपदेकस्मिंश्चिलक्ष्ये निविशन्त । उभयथापि न सङ्गच्छते। आद्य कल्प परस्परविरुडयोरुत्पादविनाशयोः विशेष्यविशेषणभावेन वैशिष्टयमवानुपपन्नमालोकान्धकारयोः परस्परं कदाचिदपि विशेष्य- विशेषणभावासम्भवात्। द्वितीयोऽपि कल्पः प्रागुक्तरीत्येव खण्डन- सरणिं प्राप्तः, अतो नैतयज्यते ॥२॥ State-ostra teata ogros 7799 6. NI RECUTE I उलान हिडि उन पई निजि मकरितन नका देश बना रझेनाप्छ। पथाटन बाई a cy Weath agro ITUJCp 97 976 927 959, peray foabe farqo pe1470 110 979 i froj47 99 faut ata u gra stei pe care iti atope nyheterotca ants fatxt79 ofato mulet, bete त्य