सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरतापरीक्षा नाम षष्ठ प्रकरणम् १८ किं चान्यत. . एकत्वे सहभावश्चेत् स्यात्सहाय विनापि सः । पृथक त्वे सहभावश्चत स्यात सहायं विनापि सः ॥५॥ यद्य कत्वे सहभावः स्यात् , तदा यत्र यत्र कत्व तत्र तत्र सहभाव त्य कस्यापि सहभावः स्यात्। पृथत्व ऽपि सहभाव इष्यमाण यत्र यत्र पृथक्त्वं तत्र तत्र सहभाव इत्यश्खादिव्यतिरिक्तस्य पृथगवस्थितस्य गोरसहायस्य सहभावः स्यात । P मजुव्याख्या एकत्वपृथक्त्वयोः सहभावसाधकत्व निराकृत्य विपक्षे वाधक- युक्तिमपि दर्शयति एकत्वे सहभावश्च दित्यादिना। एकत्वं यदि सहभावप्रयोजकं स्यात्तदा सहायं विनापि स्वातिरिक्तवस्तन्तरं विनापौत्यर्थः, सः सहभावः स्यात, । तथाच यत्र यत्र कत्व तत्र तत्र सहभाव इति नियमस्य तदाङ्गोकतं व्यतया एकस्यापि वस्तुनः खातिरिक्तयत किञ्चिहिरहदशायामपि सहभावः प्रसज्य त । एवञ्च सति खव्यतिरितस्य पुत्रस्य प्रसान्निध्यकाले स्वयमेकाकिन' गच्छन्तमपि पितरं लक्षौकत्य सह गच्छति इति प्रयोगस्य साधुत्व सर्वजनानु- भवविरुद्धमपि खोकरणोयं भवेत् । तथाच स्वातिरिक्तवस्त्वन्तरसाप- क्षस्य सहपदार्थस्य प्रसत्त्व ऽपि सहशब्दप्रयोगस्य साधुत्व स्वीकर्तव्यं स्यात् । तदर्थाविद्यमानस्थलेऽपि तच्छब्दप्रयोगस्य साधुत्वाङ्गीकरण पुनः शब्दार्थव्यवस्थापनपद्धति न कथमपि सम्भवतीति लोकयात्रा पौड्यत । एवं पृथक त्वं यदि सहभावनियामकमिति मन्यते तदा सहभाव- व्याप्यत्वं पृथक त्वे खोकरणीयम् । तथाच यत्र यत्र पृथक त्वं तत्र तत्र एव सहभाव इति नियमस्य अङ्गीकर्तव्यता स्यात्। एवञ्च सति पथक त्वस्य प्रत्य कमपि वम नि सत्त्वाद् एकस्मिन्नपि वम नि स्थितेपि तत्र सहभावः प्रसज्येत्, यत् किञ्चित् प्रतियोगिकपृथक्त्वस्य तत्रापि सत्त्वात । एव च सति एकत्वस्य सहभावकल्पने यो दोषः