सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलमध्यमककारिका जाम तथाच स्वभावस्य यावद्द, व्यभावित्वनियमन न रागण तत्र किञ्चित सम्पादनीयम् । एवञ्च रक्त कफलकत्वेन परिकल्प्यमानस्य रागसा तादृश- फलसम्पादकत्वाभावेन सत्त्वमेव प्रमाणीकर्तुमशक्यम् । एतदेव स्पष्टी- करोति, त प्रतीत्य भवेद्राग इत्यादिन।। तथा च रागात् पूर्व रक्त स्थिते रागरहितो रक्त इति सिध्यति । तथाविधं रागरहित रागासत्त्व- कालीनस्थितिक त रक्त प्रतीत्य प्राप्य रागो भवेदित्यवश्यमेव खीकर्तव्यम् | तथा सत्येव सति रक्त चित्त रागो भवेत् रागो वृत्तिमान् स्यादितुयक्तिः सङ्गच्छते । वस्तुतस्तु ने तत् समीचीनम्, रतो- करणेकप्रयोजनकस्य रागस्य तदसत्त्वकालीनरतभावसम्पादनासम्भवन विफलतया खात्मलाभसा व अप्रामाणिकत्वात् । किञ्च यत् यदसत्त्व- कालोनलब्धस्थितिक तन्न तदधिकरणमेव पोतासत्त्वकालीनलब्धस्थि- तिक नौल न पीताधिकरणमिति नियमात रागासत्त्वकालोनलब्धस्थिति- कसा रतसा रागाधिकरणत्वासिद्धः। ननु उत्पत्तिकालावच्छे देन गुणशून्यतया गुणासत्त्वकालीनलब्धस्थितिकेषु ट्रव्येषु द्वितीयादिक्षणावच्छ- देन गुणस्तिष्ठन्तीति सिद्ध्या नोक्तनियमोऽव्यभिचरित इति चेन्न भवन्मत सिद्धसा द्रव्ये गुणाधिकरणत्वसमापि अनय व युक्त्या खण्डणीयत्वात् प्रश्न एव न सङ्गच्छत। अपि च सत्त्व नाभिमतानां सर्वेषां क्षणिकत्वनियमात हितोयक्षणावच्छेदेन इत्युक्तिरपि न सङ्गच्छत । एवं रागरहितानामपि कदाचित, रागाश्रयत्वाङ्गीकार वैराग्यवतामपि विमुक्तमोहपाशानां महा- भिक्षूणां पुनः रागप्रसङ्ग दुर्निवारः सयात । तस्मादयमेवार्थः आयातः यत् रागपूर्वकालीनसा रक्तसा रागरहिततया समवस्थितसा अनन्तरोत्पन्न- रागाश्रयता नैव युक्ता इति सति रत रागो न सिध्यति । अथ यदि द्वितीयः कल्पः गृह्यते तदा असति रक्त राग इत्यभिमत स्यात्। एतत्तु न कथमपि सङ्गच्छ्रते यतो रक्तमन्तरण रागाश्रयः कोऽपि नास्तीति सिद्धान्तितमेव। तत्र यदि रक्तोऽपि न विदात तर्हि रागः कुत्र तिष्ठति, नासत्यधिकरण तदाधेयत्वेन अभिमतस्य समवस्थान सम्भवति निरधिष्ठानानां बन्ध्यापुत्राणामिव सत्तायोगात् इत्याशयवानाह "रक्त :- सतो"त्यादि। रागात् पूर्वमित्यत्रापि योजनीयम् । तथा च रागात् पूर्व ७