सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४ ) नादिकमवलम्ब्य 'मणो वजूसमुत्कीर्णे सूत्रस्येवास्ति मे गति' रिति न्यायेन ग्रन्थव्याख्याने साहसम् मया कृतम्। इदं पुन: वक्तव्यं यत् एतनिबन्धविरचने अस्माभिः तत्र भवतां विहाराणां डः सातकरि मुखा| महोदयानां वाराणसीतः प्रकाशितायां सारस्वतीसुषमेति नाम पत्रिकायां विरचितं शून्यवादविषयकं निवन्धामासाद्य परममानुकूल्य- मनुभूतं । नानाशास्त्रनिष्णातानां तेषां बोद्धशास्त्रप्रावीन्यं तत्र तत्र विशेषतः प्रकटितमिति बोद्धशास्त्रारविन्दरसपिपासूनां परमानन्दस्थानं सञ्जातम् । शून्यबादसूक्ष्मविश्लेषणमये तस्मिन् निवन्ध अहतवेदान्तः साधं सामञ्जस्यादिक न प्रकरणानहतया परिगृहीतमिति तद्विवेचना- र्थमेव अस्माकमेष समुद्यमः। सश्रद्ध धन्यादाः पुनस्तेभ्यः भुयोभुयः प्रगीयते चास्माभिरिति शम् । निवेदकः श्री विधुभूषण भट्टाचार्यः