सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० मूलमध्यमककारिका तदैवं सर्वधर्माणी निरोधो नोपपद्यते ॥२९ । इति स्फुटतरमेव प्रतिपादितं भवति । मञ्जु व्याख्या ॥ अत्र वादिनः एवमाहुः । शिष्ठानुमतसिद्धान्तमपहाय न युक्तिवल- मात्रेण खण्डयितुमईति। तथा सति कदाचित् तर्ककुशलोद्भावित- निपुणतमयुक्तिवलेनैव बन्ध्यापुत्रादीनामपि सिद्धिः प्रसज्येत । तस्मात् सर्वत्र प्रमाटपुरुषानुभव एव प्रमाणपदवीमधिोहन वस्तुसिद्धिमापा- दयति। क्षोरावस्थाव्यपगमेन दध्यवस्थोदयो हि सर्वत्र परिदृश्यते । तस्मादनुभवसिद्ध एव क्षोरावस्थाविनाश एव न विनाशखण्डनमुप- युज्यते। अत्रोच्यते। विनाग: किं वयंसिद्धः पदार्थ: अर्थात् खयमेव विनाशः सर्वत्र लब्धप्रसरो भवेत् अथवा विनाशान्तारण विनाश: सिद्धो भवेत् ? यदि स्वयमेव सिद्धः तहि सर्वत्रैव सर्वदा विनाशः पदं स्थातुं शक्नुयात् । वस्तुतस्तु न तथा, नहि सर्व त्रैव विनाशः क्वचिदुपलभ्यते । विनाशान्तारण विनाश इति चेत् तस्यापि विनाशान्तरं कल्पनीयमिति पूर्ववदनवस्था एव स्यात् । तस्मादिनाश; न खात्मानं परं वा अधिक क्षमते इति प्रतिपादयन्नाह यदैवेति । यथा उत्पादः ख पर' वा नोत्पादयितुं शक्नुयात् तथा विनाशोऽपि ख पर वा अधिकतुं न शक्नुयादित्यर्थ ॥ २८ ॥ stater-7891 4914 fatehty 004 aifearta 791 Beats 69 esatta fasca tera19964 testa #fo e Agi 9216 6375 fe1 7700541 pfaat 191 to 175 cp faavat face 175 alle 992 बनताक७ विनाम कवि८७ मगर्थ नए। ॥ २० ॥