सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ मूलमध्यमककारिका which was applied in case of refuting origination (Utpada ) has been adopted here. Discussions have been made as to whether origination itself has origination and it has been pointed out that defects will arise in both the cases of originations having or not having origination. Here also the question is—whether existence itself has got existence. If existence of existence is admitted that will lead to infini- te regress. If on the other hand existence (Sthiti) not being proved by the help of other existenee, establishes itself, it will have to be admitted that existence not being established (asthita) establishes itself, but this position is not tenable for if it is 'asthita' it itself remains unestablished and if it is not established (proved) itself it cannot make others established. || 25॥ अत्राह विद्यत एव स्थित्युत्पादौ तत्सहचारिधर्मसद्भावात्। इहोत्- पादस्थितिलक्षणसहचारिणी संस्कृतानामनित्यतास्ति । तस्मात् स्थित्युत्- पादावपि स्त इति। उच्यते, स्यातां स्थित्युत्पादौ यद्यनित्यतैव स्यात् । न त्वस्ति, कथमिति-यस्मात् निरुध्यते नानिरुद्ध न निरुद्ध निरुध्यते । तथापि निरुधामानं किमजातं निरुध्यते ॥२६|| यद्यनित्यतेति काचित् स्यात्। सा निरुद्धस्य भावस्यानिरुद्धस्य वा निरुध्यमानस्य वा स्यात् । तत्र निरुद्ध निरुध्यते इति न युक्तम्, अतीतवर्तमानयोविरोधात् । अनिरुद्धमपि न युक्त, निरोधविरहितत्वात् । यनिरुद्धमेव तत् कथं निरुध्यते इति परस्परविरोधाच्च। तथापि निरध्य- मानं न निरुध्यत इत्यनेन संवद्धः। निरुध्यमानमपि न निरुध्यते निरुध्य- मानाभावात् निरोधहयप्रसङ्गाच्च । यतश्चैवं विष्वपि कालेषु निरोधास- भवस्तस्मानास्त्य व निरोध इति। कुतस्तत्सहचारिस्थित्युत्पादसंभवः स्यात् । अपि च प्रागुत्पाद प्रतिषेधादसंभव एव निरोधस्यत्याह- किमजात निरुध्यते । इति