सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कतपरीक्षानाम सप्तमं प्रकरणम् १०३ tion. An object which is devoid of origin and destruction, and yet not nitya cannot fundamentally exist like the horns of hare ( Sasasrnga) for a non-eternal existent object ( Anitya bhabhapadartha ) has both origin and destruction. Eternal objects are without origin and destruction, therefore any thing which is not Nitya, yet devoid of origin and destruc- tion, cannot be regarded as existent (bhavapadartha ) object. That object therefore will have to be regarded as unreal ( alika ). Even in that case the question of origin becomes illogical, for an unreal object cannot have any origination. || 21 ॥ न स्थितभावस्तिष्ठत्यस्थितमावो न तिष्ठति । न तिष्ठति तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति ॥२२॥ तत्र स्थित न तिष्ठति तत्र स्थितिक्रियानिरोधात् । अस्थित- भावोऽपि न तिष्ठति स्थितिरहितत्वात्। तिष्ठमानमपि न तिष्ठति स्थितिहयप्रसङ्गात्। स्थितास्थितव्यतिरिक्तसं तिष्ठमानाभावाच्च। अपि अनुत्पन्नश्च तिष्ठति,' इहोत्पादप्रतिषेधात्कोऽसावनुत्पन्नः पदार्थों यस्तिष्ठेदिति सर्वथा नास्ति स्थितिः । मञजुव्याख्या । ननु प्रस्तीति प्रतीतिसिद्धस्य धर्मस्य अपलापासम्भवतया अवश्यमेव घटोऽस्ति पटोऽस्तीत्याद्यनुभवसिद्धानां तत्तत्कालीनावस्थिति: घटपटा- दीनां स्वोकर्त्तव्या। स्थिति म तिष्ठतीतिप्रतीतिसाक्षिकः अवस्थावि श्रेषः, विनाशोन्मुखता इति यावत्। तादृशी स्थितिर्नह्यनुत्पन्नानां क्वचिदपि सम्भवति, उत्पादस्थित्योरन्वयव्यतिरेकनियमसिद्धत्वात् । यत्र च उत्पादो नास्ति तत्र ईदृशो स्थितिरपि नास्ति । यत्र च पुनरुत्पादोऽस्ति तत्र ईदृशो स्थितिरपि विद्यते खलु। तस्मात, उत्पादाभावप्रयुक्ताभावप्रतियोगित्व उत्पादसमनियतसत्ताकत्वच्च स्थिती विद्यते इति स्थितिसद्भावप्रतीत्या