सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् produced if in order to avoid this position it is argued that Utpada produces others, in a condition in which it itself is not produced (anutpanna) then another defect arises. An object when it is not produced is non-existing and a non- existent object like the son of a barren woman cannot be imagined as producer of other objects. 1191 सतश्च तावदुत्पत्तिरसतश्च न युज्यते। न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥२०|| नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते ।इति। न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा ॥ इत्यादिनोत्पादो निषिद्ध एव पूर्वम् । ततवमुत्पादे निषिद्ध उत्- पद्यमानमुत्पाद उत्पादयति स्वपरात्मानौ वोत्पादयतीत्यस्या कल्पनायाः नास्त्येवावतार इति कुत एतत् प्रसेत्स्यति उत्पाद उत्पद्यते उत्पद्य- मानमुत्द्यते स्वपरात्मानौ चोत्पादयतीति ॥ मञ्जु व्याख्या ॥ उत्पादः स्वात्मानं परं वा उत्पादयतीति विचारणा तदैव सम्भवेदयदि वस्तूनामुत्पादः सिद्धो भवेत्। वस्तुगत्या तु अस्माक मते न कथमपि वस्तूनामुत्पादः सिध्यति । यतः यदि वस्तु सदेव स्यात् तदा तस्य सर्व दैव सत्खरूपतया उत्पादात् प्रागपि सत्त्व खोकर्त्तव्यम् । एवञ्च कि तस्योत्पादन। नहि सतो घटस्य पुनरुत्पादप्रयोजनमस्ति लोके। असत्स्वभावञ्चेदस्तु तदापि तस्य उत्पादः न सम्भवत्येव । नहि कदाचिदपि वन्ध्यातनयादीनां उत्पादः प्रसिध्यति। तस्मात् १२