सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ मूलमध्यमककारिका अन्य मञ्जु व्याख्या ॥ पूर्वोत्तस्यैव कथनस्य पर्यवसितार्थ कथयति अन्य उत्पादयेदिति । उत्पादः स्वयमेव खात्मान परञ्च उत्पादयितु न शक्नोतीति प्रागेव प्रतिपादितम् । तस्मात् एव उत्पाद: उत्पद्य- मानमुत्पादमुत्पादयतीति खोकरणीयम् । तथा च तस्यापि अन्यः तस्यापि अन्य इत्यनया रीत्या कुत्रापि उत्पादनधारायाः विरामा- सम्भवात् अनवस्था एव प्रसज्येत इति तात्पर्य्यम् । अथ स्वयमनुत्पन्न एव उत्पादः परमुत्पादयतीति चेत्, तन्न, स्वयमनुत्पन्नस्य सुतरामिव सत्तारहिततया वन्ध्यापुत्रादिवत् निरस्तसमस्तसामर्थ्यस्य अपरोत्- पादनसामर्थ्याभावात् । तथाच उत्पादः न स्वयमुत्पद्यते, नवा परणोत्पन्नः सन् किञ्चित् जनयितु शक्नोति, स्वयमनुत्पन्नोऽपि वा न किमपि जनयेत । न च अन्यः कश्चित् प्रकार: सम्भवति। तस्मात् यथा उत्पत्तिकिया नास्ति तथा उत्पादोऽपि नास्तोति सिद्धम् ॥१८॥ state 2015 Fita maafefta #1 qua facarasta entrarfoo RECUC5 I Tette #Esqa seat 79977 teatra Page 79 afaca अनारमन शानक चौकान्न कनि८७ श्व । 949 te91779 te9777 € faca 1897 678 face tea atat968 satan araca uta ७ भूननाय उनानक चौकान कवा अनि क श्रेणा भान्ज । अनवखी बाजाक Teattp qe 779 07999 tentacey ata1 Tega 95 ga1 778e699 #fato PĒCT 972 93 afaca tegracei casa si al fastfoo alegata 47781 मविश्वा भात ; अाज पनि उनान वमशन का वर्शन शनाक सानन कटन $8171911 pa ata ta ta pag1 cara faalfo in at fry 1919 976 cats alot t17 | utat 43 67 7778497 77711 79167 Teatral । रेश चौकान अमराव, कविन 19894897711 otatte afagata afacts (71.7 ofagata 78 1931 ga1f7a Jo pie Gaz PCO 9763 711 711 459 zgate मसुद नार |||| English Translation :-The fallacy named infinite regress is being discussed here in details. Utpada, itself 69 731 P31