सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दद मूलमध्यमककारिका padyamana) as per the rule of Pratitysamutpada. But it should be told as to reference to which a would-be-born object is born. It cannot be stated that it is born with reference to its own origination (utpatti), because in that case one is to admit one's own existence before origin. Again one cannot be regarded would-be-born with reference to other's origin. How can then the theory of Pratity samutpada be applicable ? As it is not possible to determine anything as Utpadyamana, it is difficult to prove the existence of the act of origination. Therefore the conclusion of the opponent can hardly be accepted, ||15॥ as प्रतीत्य यदाद्भवति तत्तच्छान्त स्वभावतः। यो हि पदार्थो विद्यमानः स सखभावः खनात्मना व स्वभाव- मनपायिन बिभर्ति। स संविद्यमानत्वान्नैवान्यत् किचिदपेक्षते । नाप्युत्पद्यते, इति कृत्वा सखभावभावाभ्युपगमे सति कुतः प्रतीत्य- समुत्पाद इति भवतैव सस्वभावतां भावानामभ्युपगच्छता सर्वथा प्रतीत्यसमुत्पाद एव बोधितो भवति। ततश्च परधर्मबुद्धदर्शनमपि बाधित' भवति। यः प्रतीत्यसमुत्पाद पश्यति स धर्म पश्यति । यो धर्म पश्यति य बुद्ध पश्यतीत्यागमात । मया तु यत. प्रतीत्य- बोजाख्यं कारण यद्भवत्यक्ष राख्यं कायं तच्चोभयमपि शान्त स्वभाव- विरहित प्रतीत्यसमुत्पन्न प्रतिपादयता सर्वथा भगवतां तथागतानां प्रतीत्यसमुत्पत्तिमाता द्योतिता भवति । यत एव तस्माद्त पद्यमान च शान्तमुत पत्तिरेव च ॥१६|| इति स्फुटमवसीयताम् ॥ मञ्जुव्याख्या। नन्वेव प्रतीत्यसमुत पादहननकारिणों तथागतसिद्धान्तसमुच्छेद- विधायिनोमभिनवां युक्ति समुद्भावयन् मूलोच्छ दपाण्डित्यमत्यश तमु- पन्यस्यति भवान्। हहो खमनोरथजल्पित जल्पन् अश्रुतमपि