सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् category of future time. So we cannot get anything as utpadyamana outside the two Utpanna (past, already origina- ted) and Anutpanna (future-not yet originated). One cannot use the verb 'utpadyte' in connection either with the Ut- panna or the Anutpanna. The reason is this that 'utpadyte' refers to present tense, while Utpanna and Anutpanna refer respectively to past and future and it is not possible to make a combination of objects existing at different times. So Utpada cannot produce any one of the two, Utpanna and Anutpanna, and we have seen that there is nothing as Utpadyamana. So Utpada has nothing to be produced. । उच्यते- उत्पद्यमानमुत्पत्ताविद न क्रमते यदा । कथमुत पद्यमानतु प्रतीत्योत पत्तिमुच्यते ॥१५|| यदुक्तमुत्पत्ति' प्रतीत्योत्पद्यमान' भवति तच्चोत्पद्यत इति। ननु विशेषत एतहक्तव्यस्यात्। अस्योत्पत्ति प्रतीत्येद नामोत्पद्यमानं भवतीति। न चैवमुच्यते। नहि तदुत्पद्यमान' विशेषतो निर्धा- रयितुं शक्यते इदं तदुत्पद्यमानमिति। अनुत्पन्नत्वात्तन्निमित्ता- ग्रहणतः । ततश्चोत्पदामानास भवादुत्पत्तिक्रिापि नास्तीति सत्यामुत्पत्ती तां प्रतीत्योत्पदामान स्यात्। तस्मादुत्पदामानमुत्- पाते तच्चोत्पाद उत्पादयतीत्ययुक्तम् । अनाह, अहो बताहमतीव भवतो दृष्टादृष्टपदार्थनिरपेक्षादत्यन्तना- स्तिकाविभमि । यो हि नाम भवांस्तथागतप्रवचनव्याख्यानव्याजेन दूष- णमात्रकौशलमेवात्मनः प्रकटयन् परमर्षिगदितमिद प्रत्ययताप्रतीत्य- समुत्पादलक्षण परमार्थसत्य' तथागतानां निहन्ति । तथागतन प्रकृतीश्वरस्वभावकालाणुनारायणजैमिनिकणादकपिलादि- तीर्थकर-कर्तवादनिरासेन सर्वभावानां तत्त्वमादर्शितम्, यदुतास्मिन् । कथम- इह भगवता