सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ मूलमध्यमककारिका मजुव्याख्या ॥ कि चान्यत्। दृष्टान्ततया समुल्लिखितस्य प्रदीपस्य विचारस्ताव- दास्ताम्। दाहा॑न्तिकत्वेन समुपस्थापितस्य उत्पादस्यैव स्वपरोत्- पादकत्व विचार्यताम् । तथाहि उत्पाद: स्वात्मान परञ्च उत्पा- दयतीति कल्पयन् भवान् पृच्च्यते, उत्पादः स्वयमुत्पन्नः सन् आत्मान- मुत्पादयेत्, अनुत्पन्नः वा। आद्यः कल्पस्त रोचते चेत्, असतोपि तर्हि स्वात्मोत्पादकत्व भवतामभिमतमित्यायातम्। खयमनुत्पन्नस्य तदानीं सत्ताशून्यत्वेऽपि खात्मजनकत्वाङ्गोकारिणस्ते गगनारविन्द- स्यापि आत्मजनकत्वाङ्गीकारपक्षे का वाधा ? जनकत्वस्य व्याप्यत्व वन्ध्यापुत्रादौ अजनकत्वदर्शनात् प्रतिपादितमेव। तस्मात् सत्ताभावेन जनकल्वाभाव एव प्रतिपादितः भवेत्। सुतरामनुत्पन्नस्य उत्पादस्य खात्मजनकल दत्तजलाञ्जलिस्तिष्टतु। अथ द्वितीयः कल्पो एहति चेत्, उत्पाद: उत्पन्न: सन् पुनः कथ खात्मानमुत्- पादयेत्। मृतस्य पुनर्मरणमिव उत्पन्नस्यापि पुनरुत्पादः साधयितुं न शक्यते। आत्मलाभानुकूलव्यापार एव उत्पादः, स च कृतात्मलामे कर्तरि नैव सम्भवति। तदानों तादृशव्यापारासम्भवस्य असलदा- वेदितमस्माभिः । कथमप्युत्पादस्थ खात्मोत्पादकत्व- सम्भावना परिलक्ष्यते इति स्थितम् ॥१३॥ स्वत्व- तस्मान्न oratet-apsatht 210943 yatan atau tea1767e facer 998 epica testirahet paa paatta 1 og 269 fasta pisay checo PECT CT +31 7990 ffatli 21295: tsatta faces of pēCo 43 ay Este etfo9t9a Fal RECETE I ateit: &ete ette69 te onto face testa ay peate facet teata* 347e71 tega peal teatre il 2149 47 & 41 afaca TAS 720Pe facer tea179529471917 pa garagtás peal eiti 1991 peuta TI011 OTETT 701 71717 FI1 मखव नार। भाजपत से अवशान निदरे निदऊन्न छनक रुन्न देश चौकात

  1. faca 7419967e faces Ga7a7*19 afato cetat atery poco

977 at, fpe 27097* 191 789 9631 9999 teto 779978