पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृतिप्रामाण्यव्यवस्था । 'मानानिः मनकर्माणि भस्ममान्कुरुतेऽर्जुन'इतिस्मृतस्तत्त्वज्ञानेनैव मबदार नाननिमिति नेन । अपामा शङ्कानास्कन्दितत्वरूपतत्त्व- शानपापा कात्माकम्पापि भ्रमस्य निरपसम्भवेन कर्माधिकारो- पपनः । सम्बन्ध ग्रन्थे बार्तिककार निाग्निरित्यादिस्मतेरौपचारि- कलाश्रयणन ज्ञानप कर्मनाशकत्यनिषधाच । यथाहुः - 'यद्याप्यतान जन्यत्वं कर्मणापत्रगम्यते । रागादिवसथाऽप्यपान ज्ञानेन निराक्रिया। कर्मक्षया हि विज्ञानादित्येननिष्पमाणकम् ।। फलस्याल्पस्य चादानं राजपुत्रापराधाबद् । इति । तम्मा तमुक्त ज्ञानोनरगनुष्ठयानां कर्मणां न ज्ञानव्यापा- रत्वमिति । किश्च शानस्य व्यापारत्वे यागण्यापूर्व प्रतीव कर्मणां ज्ञानं प्रत्यत्वं वाच्यम्। नच तत् सम्वति । एकाधिकारिकयोरेच विहितयोरङ्गाङ्गित्वसम्भवात् । कर्मणां च जीवनादिनिमित्तवदधि- कारिपात्रार्ययात् । कर्मणा मुनिज्ञानस्य मुमुक्षुपात्राधिकारिकत्वा- ह । विचिदिपावागंतु मोक्षार्थत्वेन विचिदिषार्थत्वेन चा कर्म- णा विधायकम् । तस्मात्सममाधान्यनैव ज्ञानकर्मणोर्मुक्तिहेतुत्वम् , यदि वा ज्ञानदाग कर्मणां मुक्तिनु चम्, सर्वथाऽपि कर्मणां मुक्ति- फरवात कर्मविचाराथम्य शास्त्रस्य सम्भवति मुक्तो पर्यवसानमि- त्याशयः। नन्नी रापणबुयाऽनुष्ठीयमानानां वेदोक्तममस्तकर्मणां परम्परसहिताना मुक्त्यर्थत्वेन विधाने ऽशक्यार्थविधिः स्यात् । नहि समस्तकाणि केनापि कर्ते शक्यन्ते । अतो 'वेदोदितानि'इत्याधु- दाहनशास्त्रं ने मुक्त्यर्थत्वेन कर्मानुष्ठाने माणमित्यत आह-नचे- ति। याहि यत्करापि यदश्नासि'इति ये क्रिये स्वभावतः कर्तव्य- सया प्राप्त तयारवेश्वरार्पणघुझ्याऽनुष्ठानं विधीयते, न त्वपूः क्रि- ये विधीयते, नयंब होमदानतपस्पिषि यान्येव यस्य पुंसः स्वव- र्णाश्रमानुसारण कर्तव्यतया प्राप्तानि तत्तच्छास्त्रेभ्यस्लान्येच ता- 1