पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृतिप्रामाण्यव्यवस्था । भानन्द पामिनपा दावाभाव पापाचारण गमयितव्याः। 'द्रष्टुई हामारलापन विथ' इति न पकाशशक्तय विलोपाभिप्रायेण । नच भियापशेष वनं वपापक गुम्वनिपधाभिप्रायम् , यतः श्रुत्योर्विरोधे पानान्तरण निण. 'फनमुचितः । बाधिनं च स्वरूपसुखं 'नेदानीमई किषि मुम्बपनुभवामि'इति प्रत्ययेन, मीषुप्तिकेन सुवाननुभवेन च । बाधित न यानिनिस्पृष्टिविहानीना नियत चक्षुरादीन्द्रियजन्य- नियतमादिविषम मानायका मुक्ती सत्त्वम् । चार्तिकेऽपि मंवय - मामक्ष यादव निभावन मुच्यते । नमान. मुन्ना माक्षनित्यत्वकारणम् । मेष क्रियायाः फम्याश्चिदभावः फलामिप्यते ।। AX HI-मनवाना भोगापूर्वक्रियाक्षये । उमरगाथाहा नात्याने पूनः ॥ इति-- गोपनियाभावात्मक माक्षपतिपादनादानन्दमाप्तिवचनमुपन्या समापिनि । मिमपि मत उपासनाध्यापारभूनदेवभिन्नात्मतस्वसाक्षा- कारस्य पानसरं कर्ममु प्रहातः संभवति । देहसम्बन्धोपाधि- कन 'बागा मइपाधभिमानन ब्रापणत्यादिव्यपदेशभाज एव वमनवागावाने धिकारपत्रस्थागा अपूर्माधिकरणाकग्ग्रन्थेऽभिषा- नान् । उमाक्षात्कारानन्तरं च तारशाभिमाननिस्सरवश्यंभा: बार । नरकममन्यतम् । श्रीपनिषदस्य देहव्यतिरिक्तात्मज्ञानस्य सिङ्गापरलोकमावहितकाङ्गो सारक्फलनिपिद्धकर्माङ्गत्वमपि प्रसपेन तारामानशुनमस्य तारक्फले कर्मणि प्रवृत्तेरिव नायकमामिषिद्धाभिनेरमसंभवात् । नचेष्टापतिः । अनात्मान कृतमहत्या गुण्येन प्रखवायाजनकत्वपसनात् । अतएवात्मज्ञा- नस्य करपयेप्रतिज्ञायां पासिकोपन्यस्तस्य तेन विना परलोकफलेषु