पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

www.xxx [२] कायाश्च कर्ता साक्षागन्यकर्तृपुत्रः पितुः सकाशादेवाऽधिगत. वेज्ञानश्च । पिता च स्वीयं गुह्यतमपि ज्ञानं पुत्रायोपदिश- प्रसिद्ध मेव । अतः सत्सम्पदायागतमीमांसाहृदयाभिज्ञतया कृतः सर्वत्र महानादरः क्रियते लोकैः । व्याख्यायां मुहुर्मुहुः च्यमानायामपि ग्रन्थकर्तुस्तादृशविज्ञानवत्वं पदेपदे स्फुटी- ।। अद्यावध्ययं ग्रन्धः कुत्राऽपि न सम्मुद्रितो द्राविडदेश एव पत प्रसिद्ध आसीदिति महता प्रयत्नेनाऽन्यिष्याऽऽनाय्य वि. पण्डितैः संशोध्य दत्तवते श्रीयुतगोविन्ददासमहाशयाय सह- धन्यवादाः समर्पिता अपि न पर्याप्ता भविष्यन्तीत्यस्ति मे सः । व्याख्यानस्य चेदमेकमेव पुस्तकमवलम्ब्य मुद्रणं समा. मति भूयःसु स्थलेषु आदर्शपुस्तकानुरोधात बुद्धिबलेन पाठा- कल्पयित्वा यथावदेव पाठः संस्थापित इति पठनपाठनसमये निता भवेञ्चेत् तत्क्षाम्यन्तु बुधवराः इति प्रार्थये । मुद्रणकार्ये (ब्धे नानाविधकार्यव्यग्रतया नाऽपारयं संशोधन विधातुमिति काताविश्वविद्यालयाध्यापक पण्डितसीतारामशास्त्रभिःशोधन- समापितमिति तेभ्योऽनेकान् धन्यवादान् वितरामि । विलुप्त- पाचीनग्रन्थप्रचारणबद्धदीक्षेण श्रीमता जयकृष्णदास गुप्तेना. पोत्साहनयैतत्पुस्तकं सव्याख्यं मुद्रयित्वा प्रकाशितमिति तरमै कानाशीर्वादान् वितरामि, यदसौ दुर्लभान संस्कृतग्रन्थानित्थं शकुवैन् प्रचारं यश्च विलुप्तप्रायं सनातनधर्भ पुनरुज्जीवयंश्वेश्व. ग्रहेण चिरंजीच्यादिति । पाठकांश्च प्रार्थयामि, अस्मद्बुद्धिदोषण नशैथिल्येन वा बहुस्थलेषु बढयस्त्रुटयः स्युः, तथाऽपि गुणैक- पातिभिर्भवद्भिस्तास्त्रुटयः क्षन्तव्याः, अवलोक्य च परिशील्य सव्याख्यं ग्रन्थं समनुभूयतां विद्यानन्द इति । इति विदुषामनुचरः लक्ष्मणशास्त्री