पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका। विदितमस्तु मीमांसाशास्त्रमधिजिगांसूनां, सम्पति मीमांस वरापदेवप्रीतमीमांसान्यायप्रकाशस्तत्पुत्रानन्तदेवविरचितभाट्टा लङ्काराख्यटीकासहितः सम्मुद्य प्रकाश्यते, एष च ग्रन्थः पूर्वमी। साशास्त्रस्य द्वादशाध्याय्यात्मकस्य प्रधानतया प्रतिपाद्यानां सार तानां विषयाणां सोपेण सारल्येन च मीमांसाशास्त्रतत्त्वजिज्ञास्म कृते तत्वावबोधनाय प्रणीतोऽतीवोपादेयः, अस्यैकस्याऽऽध्य नेनाऽपि मीमांसाशास्त्रे सम्यक् प्रवेशो भवति, अतः सवेत्रेब । द्वांसः प्रथममममेव ग्रन्थमध्यापयन्ति छात्रान् । अस्य च पच सर्वेष्वेव देशेषु बाहुल्येन वर्तते । सोऽयं ग्रन्थो मुम्बापुर्यां का कलिकातानगर्यामन्यत्र चाऽसकृत् संमुद्रितोऽपि अनेकेषु स्थले शुद्धिसत्त्वेनाऽसमञ्जसपाठ भेदादिप्राचुर्येण च विद्यार्थिनामध्य कानां च पठनपाठनयोर्महान्तं क्लेशमजे जनत् । विशुद्धपुस्तक लाभेन च मुहुरुत्ताम्यतो जनानुपलभ्य यथावद्विशुद्धिसम्पाद पठनपाठनयोः सौकर्यार्थ परिश्रमपूर्वकं संशोध्य पुनर्मुद्रणे प्रकृ' मया दुरूहस्याऽस्य ग्रन्थस्य व्यारवां विना तत्र तत्राऽतीव ले मनुभवतामध्यापकानां प्रेरणया सव्याख्यमेव मुद्रापयितुमभीर व्याख्यानपुस्तकमन्वेषयता च काशीस्थश्रेष्ठिवरगोविन्ददासम शयेन कृपया प्रदत्तं ग्रन्थकर्तृपुत्रनिर्मितं भाट्टालङ्कारनामकं । ख्यान लब्धम् । तल्लाभेन च मुदितमानसस्तत्सहितमेवैनं ग्र मुद्रयम् । यद्यपि वङ्गदेशप्रसिद्धधर्मशास्त्रज्ञपण्डितवरमहाम पाध्यायस्वर्गवासि श्रीकृष्णनाथ न्यायपञ्चानन महाशयप्रण व्याख्या समुद्रिता वर्तते, तथाऽपि गुरुपरम्परायातमीमां शास्त्रार्थपरिज्ञानाभावेन स्वकीयधुद्धिवैभवेनाऽन्यग्रन्थसाहार च व्याख्यानकाले व्याख्यातॄणां पायोऽनेके दोषाः सम्भवन्त्ये | तस्यां दीकायां लोकानां तथाविधादराभावेन पुनरपि मूल परिझाने साहायकापेक्षा तदवस्थैवतीयमेव टीका संमुद्रिता ।