पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिसङ्घयाविधिनिरूपणम् । ३२५ न्तरसाम कविकृतिभ्यस्तस्या निवृत्ति कुर्वता परि सङ्ख्यात्वमनुभवित- व्यं तासां मध्ये नैतद्विव्युपत्ता काचित्, एवं दीक्षाः सोमस्य दक्षिणाः सोमस्य' इति परिसङ्घयाविध्योरयच्याप्तिः ज्योतिष्टोमविकृतिषु तदङ्गविकृतिषु च दीक्षादक्षिणस्य प्राप्तिमालोच्य ह्ययं विधिरङ्गविक- तिभ्यः तत्परिसङ्घयां कुर्यान्नचासां मध्ये काचिदतद्विध्युपात्ता। अयोच्येत परिसङ्ख्या लक्षणार्तिकगताभ्यां तदन्यशब्दाभ्यां सर्वनागवेन निर्दिष्टभतिनिर्देशस्वभावाभ्यामपि न निर्दिष्टप्रतिनिर्दे शः सम्भवति स्वनिर्देशाहस्यावाभिधान्यादेः सामान्यतोविशेषतो वा प्रागनिर्देशात् , किं तु यथा 'सास्य देवता' इति सूत्रे सेतिसर्व- नाम्ना प्रागनिर्दिष्टस्याप्यन्यादेविधित्सिततद्धितप्रकृतिशब्दार्थ- त्वेन बुद्धिस्थस्य तत्तद्धितान्त शब्दानिष्पसिकाले प्रत्येकरूपेण परामर्शः तथा निरूपणीयपरिसङ्ख्यालक्षणघटकप्राप्तिविषयताव च्छेदकीभूतग्र ह्यत्वव्यावत्तनीयत्वाभ्यां बुद्धिस्थानामश्वाभिधा- धान्यादीनां गहभाभिधान्यादीनां च तत्तदुहारण परिसङ्ख्यात्वो. पपादनकाले प्रत्येकरूपेण ताभ्यां परामर्शः ततश्च ग्राह्य व्यावर्त्त- नीये प्राप्तिपपेक्ष्य प्रवृतत्वं परिसङ्घयालशणं भवेदिति सप्तमप- क्षोयुक्त इतिचेत् न, एवमपि 'अत्र वावपन्ति' इति परिङ्ख्यायाम- व्याप्तेः अनेन हि विधिना पचमानगतगायच्यादिभ्योऽन्यत्रावाप- परिसङ्ख्या क्रियते, एताद्विध्यभावे च ग्राह्यासूक्तगायत्र्यादिष्वाचापो नैव पाप्नुयात् , किंतु तद्भिन्नस्तोत्रीयद्येव प्राप्नुयात् तथाहि ऋक्षु तावत्सान्नामेवावापप्राप्तिर्वक्तव्या नाम्, अयोग्यत्वात् , विद्ध- स्तोमकक्रतुषु चमससामकग्र्गानयनेनैव स्तोमविद्धः . सामञ्जस्या- सामावाप्लेरेव न प्रसक्तिनतरां गायच्यादिषु, येष्वप्यपाकृतसाम्नां प्रकरणादङ्गत्वमवगतं तत्रापि तदीयानां योन्युत्तरी प्रकरणादङ्ग- स्वेऽवगते नैव प्राकृतभु तेषां साम्नामावापासक्तिनतरां गायत्र्या- दिषु, यत्वङ्गभूतानां त्वप्राकृतसाम्नां योन्युत्तरर्चामतउत्तराग्रन्थ-