पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । तबीहित्वनैव शक्यते कर्नु, शब्दानां रूढकल्पनायां वृत्तिद्वय- विरोधाप्रसक्तस्तस्य च यवव्यावृत्तत्वाम्म यवसाधारण्यं प्रोक्षणा. देः स्यादिति । नन्वेवं सत्यपि पीहिशास्त्रेणैव तस्प तत्साधारण्य सिद्धिः अ- पूर्वसाधनलक्षणाया असम्भवेन ब्रीहि विवक्षायामपि वृत्तिया- प्रसक्तेः । कथं तदसम्भव इति चेत् ? शृणु, आनर्धक्यपरिहारार्थ सा स्वीक्रियते, शक्यते तु तां विनापि तत्परिहर्तुम् । 'प्राङ्मुखो- ऽानि भुञ्जीत' इत्यत्र हि रागतः प्राप्तभोजनानुवादेन विहित- मपि माहमुखत्वं न श्रुतेन लक्ष्येण वा रूपेण भोजनार्थ स्वीक्रि- यते, कल्प्यादृष्टफलार्थं तूच्यते, एवं बाह्य नुवादेन विहितस्य प्रो. क्षणादेस्तादापरित्यागेन क्लुप्तमाकरणिकक्रत्वपूर्वार्थत्वं कुतो. लक्षणां विनैव नोच्येत । अथ द्वितीयाश्रुत्यवगतबीयर्थत्वनिर्वाहाय प्रीहिपदस्यापूर्वीयवीहिपरत्वमावश्यक, तन्न, बीहित्वस्योद्देश्यवि- शेषणतया विवक्षायां वाक्यभेदात्तदविवक्षितमित्युच्येत अपूर्वीय- स्वेन ब्रीहि त्वविवक्षायां नैवं, वाक्यभेदाभावात् , प्रधानविधेः कथं- भावापेक्षायां प्रोक्षणावघातविध्योः फलाकासायामेकवाक्यता सावदवश्यं कल्प्या मोक्षणेनावघातेन व्रीहिद्वारा प्रधानापूर्व कु. र्यादिति । नचापूर्वीयव्रीहिद्वारेणापूर्वार्थत्वं सम्भवतीति भ. पत्यर्थादपूर्वीयत्रीहिविषयवान यमलाभः । नचापूर्वीयत्वेनोपस्थि- ति विना लौकिक हित्वाकारेण संस्कार्यत्वबोधो न सम्भवती त्यपि शङ्कास्पदम् । 'तप्ते पयसि दध्यानयति'इत्यत्र ताश- पयस्वेनैव दध्यानयनसंस्कार्यत्वस्यावश्याभ्युपेयत्वात् एतद्वाक्यो. पस्थितसंस्कृतपयःपरामर्शिसर्वनामयुक्तेन एतदुत्तरपठितेन 'सा वैश्वदेव्यामिक्षा'इतिवचनेन द्रव्यदेवतासम्बन्धोपस्थापनमुखेन शा- प्यपागापूर्वसाधनत्वं पयःसमवायिन एतद्वाक्यप्रवृत्तिवेलायां स- म्भवदुपस्थितिकं स्यात्पयःपदेन लक्षणाया असम्भवात् । आस्ता