पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थेऽङ्कः । राजा---(सदृर्घम् ) सुष्ठु । प्रयुज्यतां सिद्धये । (प्रविश्य ) श्रतीहारी-देवं, एवादसयणम्मि देवी णिसण्णा रक्तचन्दण धारिणा परिअणहत्थगदेण चलणेण भअवदीए कहाहिं विणोदि जमाणा चिट्टदि । राजा-तेन् ह्यस्मत्प्रदेशयोग्योऽयमवसरः । विदूषकः--तो गच्छदु भवं । अहं वि देवीं पेक्खिडै अरि तपाणी भवेिस्सं । विदूषकः-तैह । (इति कर्णे ) एवं वेिअ होदि । (इल्यावेद्य नि घ्क्रान्तः ) राजा-जयसेने, प्रवातशथनमार्गमादेशय । इदो देवो । । (ततः प्रविशतेि शयनस्था देवी रेित्राजेिका विभवतश्च परिवारः ) देवी-अवदि, रमणिज्जं कहावत्थु । तदो तदो । परित्राजेिका-देवि, अतःपरं पुनःकथयिष्यामि । अत्र भगवान्विदिशेश्वरः संप्राप्तः । १. देव, वातशयने देवी निषण्णा रक्तचन्दनचारिणा परिजनहस्त गतेन धरोणेन भगवत्या कथाभिर्वेिनोद्यमाना तिष्ठति । २. तदुच्छतु भवान् । अहमपि देवीं द्रधुमरिक्तपाणिर्भविष्यामि । ३. तथा । एवमिच भवतेि । ४. इत इतो देवः । ५. भगवति, रमणीयं कथावस्तु । ततस्ततः । नियमेन मालविकाप्राप्तिहेतुवन्नियतानिम चतुर्थवस्था सूचिता॥eअन्नपूर्वप्रकरी स्थानोक्तबीजस्यानया निगृतास्या.समन्वयादवमशों नाम चतुर्थसंधिः प्रतिपादित इति मन्तब्धम्॥देव,प्रवातशयनेदेवी निषण्णा रक्तचन्दनधारिणा परिजनहस्तगतेन चरणेन भगवत्या कथाभिर्धिनोचमाना तिष्ठति । तस्माच्छतु भवानूअहमपि देवीं द्रष्टमरिक्तपाणिर्भविष्यामि ॥ तथा । एवमिव भवति । इत इतो देवः ॥ भगवति,