पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । थुअं अज्जउत्तण उवलद्धं ति । अण्णहा दुक्खभाइणीए एवं ण करी अदि । विदूषकः-मां तावदा तत्तभवदो दक्खिण्णस्स उअरोहं भणितुं समावत्तिदिद्वेण देवीए परिअणेण संकहाअवराहेण संधावीअदु । एत्थ तुमै एव पमाणं । इरावती–णं संकहा णाम होदु । किंति अत्ताणं आआ सइस्तं । (इति रुषा प्रस्थिता ।) राजा---(अनुसरन् ।) प्रसीदतु भवती । (इरावती रशनासंधारितचरणा ब्रजत्येव ।) राजा-सुन्दरि, न शोभते प्रणयिनि जने निरपेक्षता । इरावती-संठ, अवेिस्ससणीअहिअओोसि । राजा शठ इति मयि तावदस्तु ते परिचयवत्यवृधीष्णा प्रिये ।


विसृजति मेखलयापि याचिता ॥ २० ॥ इरावती-ईॐ पि हृदासा तुमं एव अणुसरदि । (इति रशना मादाय राजानं ताडयितुमिच्छति ।) १. मा तावता ऋभवतो दाक्षिण्थस्योपरोधं भणितुं समापतिष्टन देव्याः परिजनेन संकथापराधेन संधाप्यताम् । अत्र त्वमेव प्रमाणम् १. २. ननु संकथा नाम भवतु । किमित्यात्मानमायासयिष्यामि । ३. शठ, अविश्वसनीयहृदयोऽसि । ४. इयमपि हताशा त्वामेवानुसरतेि । अन्यथा दुःखभागिन्यैवं न क्रियते । विश्वसनीय इत्यत्र विपरीतलंक्षणानुसंधेया ॥ मा तावता तत्रभवतो दाक्षिण्यस्योपरोधं भणेितुं समापत्तिडछेन देव्याः परिजनेन सक्कथापराधेन संधाप्यताम् । अत्र. खमेव प्रमाणम् । ननु संकथा नाम भवतु । किमिल्यात्मानमायासयिष्यामि ॥ शठ, अविश्वसनीयहृदयोऽसि ॥ शठ इत्यादि । हे प्रिये, परिचयवति परिचयः संस्तवो यस्य स परिचयवान् । अतिशायने मतुप् ।